पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे.. र्तिताः ॥ पंचानां च चतुर्णी च तत्तत्पण्णवतिः शतम् ३४ दश रुद्रा नखा मूर्छा हाराः स्युः क्रमशः स्मृताः ॥ ले रसार्करुद्राथ्य दशाविंशोत्तरं शतम् ॥ १३५ ॥ एते हारा क्रमात्प्रोक्ताः केषां वित्परमायुषः ॥ केषां चिदनयोर्यो।गद लमब्दाविशेषतः || १३६ ॥ दशमं यावदायातः स्वकुटुं- टीका। नाइ पंचानामित्यर्थकडयेन । नवशेषु प्रथमपंचांशानां तन्नाम पंच पुनस्त अम रहिमवहाराक्षानम्. रश्मयः १६२/३/४/५६७०९१०५ वर्षाणि.००५०/५०५०/५० १०० ५५ ० ३ ३ ३ ३५ ७ १२ १२ १२ १२ | २० | २१ 45 हारको क्य . 3 ३१८१६ •V• रक्मय: वयोण हारकाका ७१.६ .... २० | ३० ८५४० २२ २३ २४ २५२६ २७ २८ ७०.७८५८४७७४१ ६५ . २ | ११: २ V 13 ग्राम चत्वारः पट्६ नवतिः ९० श्चतं १०० एसे हाराः तथा अग्रिमचतुर्णा- मैशानां: दश १० रुद्राः ११ नखा: २० मूछ: २१ एते द्वारा क्रमशः स्त्र- ताः ते तत्तदंशेषु स्युरिति ॥ १३४ ॥ अथ शतापुर्दामानाह शत इतिअर्थ- कवेन। राते शतायुर्दाये परमायुषः हारांकाः रसाः ६ अर्का: १५ ११ दश १० विंशोत्तरं शतं १२० एते केषां चिन्मतेन शतायुषः कमालो. काः हारांका इति ॥ १३५ ॥ अथमतांतरमाह केषामित्यर्धेन । केि न्मतेन अनयोः हारशतायुषोर्योगदलं संयोगार्थं विशेषतः विशेषेण अन्दाः कथिता इति ॥ १३६ ॥ अथ उक्तस्य फलान्याह दशमेत्यादिसार्धेको नचत्वा. भाषा । ▸ द्वार जानना ॥ १३४ ॥ अम शतायुदयि कहते हैं. सोबरसका परमायुष्य होवे १० हां हार ६/१२/११/१०/१२ क्रमसे जानना ॥ १३५ ॥ अथ मतांतर कहते हैं. कोईके मससे हम्मशतायुष्यका योग करके उसका अर्थ करना वो वर्ष र ३१ अरमिते हैं. दारापर्यंत योग होने तो