पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरो सरमांगे- चेइलिनो मताः ॥ गुरुसौम्यरवीणां तु भूतषट्केंदवो द्विज ॥ ४१ ॥ पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥ खान- यश्च क्रमात्स्थानदिकुचेष्टासमयायने ॥ ४२ ॥ सिनेन्द्वो- रूयमिचंद्राश्च खेषवः खामयः शतम् ॥ चत्वारिंशत् ऋ- टीका । षम्य पूर्णत्वं कथं वा ज्ञेयमिति चेत्समाधानायावांतरस्थानादिपंचवलानां पृथक्संख्यामाह गुरुसौम्येत्यादित्रिचत्वारिंश होकपर्यन्तत् । हे द्विज मैत्रेय ! गुरुसौम्यरवीणां त्रयाणां भूतपद्वेन्दवः १६५ षष्टिमत्तया २/४५ स्थानवले सुबलत्वमताधिके पूर्णत्वम् तेषां पंचायः ३५ दिग्बके सुबलत्वम् अतो- धिक पूर्णत्वम् तेषां वभूतानि ५० चेटाबले सबललं अतोऽधिके पूर्णत्वं ते- षां करभूमिसुधाकराः ११२ टिभक्त्या १९५२ कालबले सुबलत्वं अतोऽ- • बिके पूर्णबलत्वम् तेषां खामयः ३० अयनबले सूबलत्वम् अतोधिके पूर्ण- बलत्वं एवं सितेन्द्रोः शुक्रचंद्रयोः स्थानबले अग्निचंद्रा: १३३ षष्टिभाजिते २११३ दिग्बले खेषवः ५० चेष्टाबळे खामयः ३० कालवले शतं १०० पष्टि भक्ते १४० अयनवले चत्वारिंशत् ४० कमात्सुबलत्वम् पूर्णबलत्वं ज्ञेयम् एवं च मौममंदयोः कुजशन्यो: स्थानबले षण्णवाते ९६ षष्टिभक्त्या १३६ दिग्बले त्रिंशत् ३० चेष्टाबले सवेदाः ४० कालवले सप्तांगा: ६७ षटिभक्ते १।७ अयनबले नखाः २० एतत्संख्यायां सुबलत्वम अधिके पूर्णत्वं अर्थात् उक्तसंख्या न्यूनत्वे बलवत्त्वमेवेति । ननु अत्र षड्बलेक्यांकनियमे पंचबला- नामेव भिन्नतया संख्योक्ता पठस्य हम्बलस्य नियत संख्या कुतो नोक्का वे ति चेत्तस्य स्थान विशेषो दलब्ध्या नियतत्वाद्दणधनसाधनीभूतत्वामेतिज्ञा- भाषा ४५ ऐमा २४९ स्थानवलमें सुबलत्व जानना इस अंकसे जादा होवे तो पूर्ण यह जानना बेसा दिग्बलमें इनका मुख्य अंक ३५ है साठसे भाग लिया तो शेष ३५ निरञलमें सुबलख जानना इससे अधिक होवे तो पूर्ण बढी जा- ★ बना ऐमा आगे सब बलमें जानना इसका स्पष्ट चक्र आगे दिखाया है ॥ ४१॥