पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पळादिवर्णनाध्यायः १ रामाश्र्व स्वाभिः कर्जलाकराः ॥ ३९ ॥ नवालयः सुगः खाग्निर्देश संगुणिताः क्रमात् ॥ ख्यादयः सुबलिनो ग शीनांस्वामिनो वशात् ।। ४० । अधिकं पूर्णमेवं स्याद्वलं टीका । सूर्यस्य अंकाम ३८ दशसंगुणिताः ३९० षष्टिभाजिता ६।३० एतावसं- ल्यापर्यन्तं षड्बलैक्ये सुबली भवति अतोऽधिके रविः पूर्णवली यः अर्था तू तो केवलं वली एव । एवमग्रे सर्वत्र नदित्थं चंद्रस्य अंगमा ३६ दशसंगुणिताः ३६० षष्टिभाजिताः ६० एतरपर्यंत सुबली अनोऽधिके चंद्रः पूर्णवली ज्ञेयः । तथा मौमस्य अंकाः सामयः ३० दशसंगुणिता ३०० प विभाजिताः ५१० एतत्पर्यंत सुबली अतोऽधिक भौमः पूर्णचली। एवं बुध- स्य करजलाकणः ४२, गुरोः नवामयः ३९. शुक्रस्य सुराः ३३, ने खा मयः ३०, एते दशसंगुणिताः माग्वषष्टिमा जिताः ७८६०१० एतावतो बुधा दीनामंका भवंति तत्तदंतसंख्यापर्यन्त बुधादयः ०१२०१६०० सुबलिनः सत्तदधिके पूर्णवलिमः एवं कमाइव्यादयः सुचलनः अर्थादतो न्यूने ब. लिन एवं पूर्णबलिमो वा ज्ञेयाः । राशीनां सुबलिनो वा ज्ञेयाः सूबलं पू र्णवलं च स्वामिनों वशात् अधिपचलानुसारतो ज्ञेयम् । एवं लैक्यं एवं पूर्वोत्तसंख्यातः अधिकं अतिरिक्त चेद्रव्यादयः पूर्णबलिनो मताः इत्यन्वयः अथोक्तसंख्या न्यून बलिन एवेत्यर्थः । ननु दशसंगुणिताः इत्ये बोक्के षष्टिभाजिताः कार्याः इति भवता कथमुच्यत इति चेहलस्य षष्ध्यति रेकानुपपत्तेरिति ज्ञेयम् ॥ ३९ ॥ ४० ॥ नन्वाचार्येण षड्बलसमुचयदिषये पूर्णवलज्ञानाय अंकाय इत्यादिसंख्योक्ता तथा स्थानाधवांदरबलविशे- भाषा । बलं जानना जो कभी बांकसे कम होवे तो बली जानना। राशिके बल स्वामी के आधीन है. सो स्वामके निमित्तसे सुबल पूर्णबल जानना । पहिले कहे हुत्रे - कसे कमी होंव तो बली और अधिक होने तो सुचली। इसका चक्र आगे स्वय है॥ ३९ ॥ ४० ॥ अब गुरु, बुध, सूर्यका सुबत्यादिक बताते हैं, गुरु, सुष. सूर्य इनोंका मुख्य क्षेपक १६५ हैं उसके साठसे भाग लिया तो फ