पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षड्बलादिवर्णनाध्यायः २ वर्जितम् ||ढ़िवा शीर्षोदयाश्चैव संव्यायामुभयोदयः॥३५॥ नक्तं ष्ष्ठोदयाचैव बलाधिक्य उदीरिताः ॥ नृयुग्मजूक पाथोन चापपूर्वार्द्धकुंभभात् ॥ ३६॥ मृगचापपरार्धाख्य भेषसिंहवृषादपि ॥ अले: कर्कटकाञ्चापि मृगांत्यार्थाच मीनभात् ॥ ३७ ॥ अस्तं सुखं क्रमालग्नं स्वं हित्वांगाधिके सति ॥ चक्राहिशोध्य रार्मेश्वभजेद्भागीकृतंबलात् ॥ ३८ ॥ टीका | संख्याद्वयकाले बली तथा पृष्ठोदयाः मेषवृषक र्कमकरधषि भक्तं रात्री बला- धिक्ये बळबाहुल्ये उदीरिताः कथिताः इति ॥ ३५ ॥ अथ भावानां दिख लाह नृयुगमित्यादिअष्टत्रिंशत्पर्यन्तम् । अस्तं सप्तममा नृयुग्मजूदपायो- नचापपूर्वार्धकुममात् अयं समाहारदः मिथुन्तलाकन्याधनु- पूर्वार्द्धकुंमरा- शिम्पः सकाशाद्धित्वा तथा सुखं चतुर्थभाव मृगचापपरार्धा ख्यमेषसिंहषा- व अत्रापि समाहारः मृग पूर्वार्धधनुः परार्ध मेष सिंहनृषेभ्यः हित्वा तथा ला अलेः वृविकात कर्कटकाच हित्वा तथा वं दशममा मृगांत्यात मकरो- चरार्धान्मीनमान्मीनराशेच सकाशात् हित्वा क्रमात् एवं क्रमेण सप्रमचतुर्थ- लमदशममागेः कनिताः ये सर्वे राशयः तेषां शेपेंगाधि सहि सति चक्राद्वादश राशिम्यः विशोष्य उन्नयित्वा शेष भागीकृतं मागान्कृत्वा रामैः त्रिभिर्मजेत् एवं लब्धफलं सचद्राशीनां दिग्बलं भवति । अथोदाहरण- भाषा अन्य निर्बल है. प्रातःकाल और सायंकालकूं जन्म होबे तो मीन बलवान् जानना. बाकी सर्व निर्बल है ऐसा जानना ॥ ३५ ॥ अब भावका दिग्बल कहते हैं. मिथुन तुला, कन्या, धनका पूर्वार्थ, कुंभ यह राशीभाव में सप्तम भाव कम करना शेष अंक जो आबे वह छःसे जादा होबे तो बारामै शोधके शेषांकका भाग करके तीनो भाग लेना जी लब्ध आवे वो दिग्बल जानना ऐसा मकरका पूर्वार्क और नका उत्तरार्ध, मेष, सिंह, वृषभ, यह राशिमें चतुर्थ भावकूं कम करके ऊपर लिखी हुई रीतिसे लाना. वैसा वृद्धिक कर्क राशिमें लमकं कम करके फळ लागा वैसा