पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोघरमागे- दृगन्ध्यशैर्युतं स्वामिबलं बलम् ॥ गुरुक्षाभ्यांतु युक पूर्णमेकं तु योजयेत् ॥ ३४ ॥ मंदाररवियुक्तस्य बलमेकेन टीका | स्वस्मिन् मावे एवं यानि ज्ञार्यदर्शनानि बुधगुरुदृष्टयः तेच युतं ईदृर्श प त्स्वामिबलं भावाधिपवलं तदेव भावबलं ज्ञेयमिति ॥ ३३ ॥ अथात्र ग्रहविशेषयोगेन विशेषसंस्कारमाह गुरुक्षाभ्यामित्यादिसार्धचतुशियो कपर्यंतम् । पूर्वसंस्कारेण संस्कृतमावस्य गुरुक्षाभ्यां युक्तस्य एतदन्यतरे- ण वा युक्तस्य प्राप्तचलमध्ये एकं योजयेत् मेलयेत् । मंदाररवियुक्तस्प ए- तदन्यतमेन वा युक्तस्य भावस्य तु बलं भाववलं एकेन वर्जित कृत्या पूर्णव- लं भवति अत्रोदाहरणं | सनुभावः ०१६।३१४२ मेघाख्यः अस्य स्वामिनो भोमस्य षट्चलैक्यं ५।५९/१६ तनुपरि शुमदृष्टयैक्यं १।३०।२४ अस्य पट्ट शः ०१२२१३६ भावोपरि पापदृष्टिः ११२/५६ अस्य चशः ०११५४४ चतुर्थशद्वयस्य क्रमाद्योगन्हासत्वात् चतुर्थाशद्धयस्य अनंतरं ०।६।५२ एत- च्छुभदृष्ट्यवशेषत्वात्स्वामिचलं युक्तं जातं ६६८ हेज्यदृष्टियोगः ०।५०१४१ अनेनापि युक्तं जातं ६/५६४९ मावे गुरुयोगाभावात्रात्रेयोगः तथा मंदाररवियोगामावानात्रैकहानिरिति इग्वलग्रहयोगबलसंस्कृतभावबलोदा- हरणम् ॥ ३४ ॥ अथ मावविशेषे तु कालविशेषेण चलाधिस्यमाह दिवेत्या दिसार्थपंचत्रिंशोकपर्यंतं । शीर्षोदयाः मिथुनतुलासिंहकन्या वृश्चिकमाः दिवावला: दिनकाले सबला भवंति उभ्योदयाः मीनः संध्यायां प्रातः सार्थ भाषा । थोश फल निकालके शुभग्रहटि जादा होवे तो युक्त करना. पापाधिक्य होने तो द्दीन करना. उसके भावबल कहना ॥ ३३ ॥ अव भावबलम विशेषे संस्कार कहते हैं, जिस भाव गुरु बुध युक्त होवे तो पूर्वोक्त भावबलमें एक मिलाना, शनि और मंगल इसमेंसे कोईभी मिलाया होवे तो भाववलमै एक कम करना ॥ ३४ ॥ अब भाषका कालवल कहते हैं. दिवसका जन्म होवे तो मिथुन, हुँ तुला, सिंह, कन्या, वृश्चिक, कुंम यह मान बलवान् जानना बाकीके निर्मल जाना. रात्रिका जन्म होने तो मेष, वृष, कर्क, मकर, धन, यह भाव बलवान् जानना,