पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- र्यादीनांनिसर्गजाः ॥ शुभपापगळ्ध्यंशतनानि ता- नि च ||३२|| षड्बलानि ग्रहाणां स्युरेवमेकीकृतानि तु ॥ टीका | इयेन | तानि पूर्वोक्तानि स्थानादिपंचविधानि बलानि बलसमूहशुभपा- पहगब्ध्येशयुतहीनानि शुभाः चंद्रादयः पापाः रव्यादयः एषां दृशां दृष्टी- नां यः अध्यंशः चतुर्थाशः तेन वुतहीनानि युक्तानि होनानि वा पूर्वोक्त समूहं तद्ग्रहोपरि शुभदृष्टियोगे पापदृष्टियोगादधिके सति हक्चतुर्यशिन युक्त कृत्वा तथैव पार्दृष्टियोगे शुभदृष्टियोगादधिके सति पूर्वोक्तं समूहं पा- महष्टिचतुर्थाशन हीनं कुर्यात् । एवं रीत्या एकीकृतानि तानि पूर्वोक्कानि ग्र हाणां षड्बलानि स्युरिति । अत्रोदाहरणम् । वैः स्थानवले ४१८४ दि ग्बलं ०४९/१ कालवलं १५१४९ चेष्टाबलं ०।२७।१५ नैसर्गिकवलं १९०/० एषां योगः ९१४०१९ अयं स्योपरि शुभदृष्टियोगात् ०१४२२ एवरूपादेतो: अस्य चतुर्थांशः ०१११५ अनेन युक्तः कृतो जातः ९॥४१॥१४ जातमेतत्सूर्य- षड्वलं एवं सर्वत्र ज्ञेयमिति ग्रहाणां षड्बलविचारः || ३२ || अथ भावव- n लानयनमाह शुभदृष्टीत्यादिसाईंत्रयस्त्रिंशत्पर्यंतम् । स्वामिवलं यस्य भाव- स्य यः स्वामी तस्य पूर्वोकरीत्या आनीतं षड्बलं शुभदृष्टिचतुर्थाशपुत भावोपरि मातशुभदृष्टिचतुर्थशिन युक्तं तथा भावोपरीत्यत्राप्यध्याहारः पा भाषा । मौमक, १७. बुचके, २६, गुरुके ३४, शुक्र ४३, शनिक ९ ग्रहस्वाभाविक निसर्गवल जानना ॥ ३ ● ॥ ३१ ॥ अब छट्टा चल कहते हैं । पहिले जो लाने महांके पांच बल ( स्थानबल, दिग्बल, कालवल, चेष्टाबल, नैसर्गिक यन्त्र ) यह पांच का एक वल करना पीछे शुभग्रहका दृष्टियोग करना, और पाप ग्रहका इटियोग करना. पीछे दोनोंका अंतर करके उसका चतुर्थांश लेके पत्यग्रह दृष्टियोग जादा हांवे तो घडूबलयोग में हींन करना शुभग्र- हडप्रयोग होतो वो फल षड्यलयांग में मिलाना उसकूं षट्वट कहते हैं ॥ ३२ ॥ अब भाववल कहते हैं. जिस भावका जो स्वामी होवे उसका पहिले या हुवा जो पडूबल है उसमें शुभपापग्रहदृष्टिका अंतर करके अंतरका चतु-