पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदवलादिवर्णनाध्याय: * त् ॥ सूर्यचंद्रौ सत्रिराशी कृत्वा प्रोक्तविविस्तथा ॥३०॥ एवं चेष्टावलं प्रोक्तं नैसर्गिकमथो शृणु षष्टिरेकेषवः सप्त- दश षड्विंशत्तिस्ततः ॥ ३१ ॥ चतुर्विंशत्रिवेदांकाः सू- टीका | प्रोच्चात् १०|२|३९ अस्माध्यक्त्वाञ्चशिष्टं ३|६|२ जाता केन्द्र अस्य भागान ०१३|० त्रिमिर्विभज्य लम् ३३० एतद्भोमचेशवप्रे दाहरणम् एवं सर्वत्र ज्ञेयम् । चंद्रसूर्ययोस्तु चेष्टाकेन्द्रे त्रिराशिमेलनामति कि शेषः अन्यत्सर्व समानमिति ॥ २८ ॥ २९ ॥ अथ नैसर्गिकबलाबलमा ने सर्गिकमित्यादिसार्धेक त्रिंशत्पर्यतम् । अथ अनंतरं हेमैत्रेयेति शेषः नैसर्गि- के निसर्गे विद्यमानं स्वाभाविकं बलमित्यध्याहारः शृणु। तत्र सूर्यस्य ६०, चंद्रस्य एकेषवः ५१, भौमस्य सप्तदश १७, बुधस्य षविंशतिः २६. गुरोध संशत् ३४, शुकस्य त्रिवेदाः ४३, शनेः अंकाः ९, पूर्व निसर्गाः स्वाभाविकवलनियताः अंकाः क्रमात्सूर्यादीनां ज्ञातव्या इति ॥३०॥३१॥ अथ उक्तानां पंचविधानामपि बलानां दृष्टिवलेन संस्कारमाह शुभेत्यर्थक भाषा | जय नैसर्गिकच ३ होन करना पीछे उसकू शीघ्रोचफलमें कम करना जो अंक आहे वो चेष्टाकेंद्र भया उसके अंश करके से यो भाग लेना ओ फल जाने वो घोटावल जानना. सूर्यचं द्रकुं पूर्वसरीखा करके ३ राशि मिलानेसे चेशबल: होता है ॥ २८ ॥ २९ ॥ अव नैसर्गिक बल कहते हैं, निसर्ग कहिये जो स्वाभा 1 E अथ पल चक्रमाह. ... . . रा. ग्रह- २८४७५१२४६५७ s T salese ४ ४९१२१३१४१२१२०५ १५६२५३/१२५८१५ 131016 ...

F ८ =११७२६४ < 5 C > 5 = r. विक बल है. सो ह मैत्रेय तुम श्रवण करो सूर्यकाबलचंद्रका५५