पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहत्पाराल भूताब्धयः खरामाश्र्व नखास्तिथिर्दिशो युगाः ॥ द्वाविंदु शुक्र युग्मांशे तिथिरोजांशगाः परे ॥१०॥ केंद्रादिपस्थि टीका | अथ स्थानबलांतर्गत तृतीयं युग्मायुग्मबलमाह द्वाविंदुकान। अत्र द्वाविति पदं पूर्वान्वयि इंदुशुको चंद्रभृगु युग्मांश युम्मश्वासार्वसन त स्मिन्समांशे ग्रंथांतरप्रामाण्याधुग्मराश च संतो तिथि १५ संख्यार्क क्लं दवां तास एवं परे रमिभौमधुगुरुनयः ओजांशगाः ओजश्वासावंशथ तस्मि नाच्छंतीति तथा विषमांशगा इत्यर्थः । प्राग्वद्विश्मराशिस्था अपि सिधिय १५ दरित अर्थाद्भुक्तान्यराश्यंशगता बलहीना इति ज्ञेयम् । अत्रोदाहरण- माह | अथ युग्मायुग्मबलोदाहणम् | चंद्रशुको ८।२५।२९१० इस अयुग्म राशिसंबंधियुग्मनवांशे वर्तमानौ अतस्तद्दलं युग्मशविचारेण मह्यम् । अ पिच चंद्रको १|४|४|५ विषमांशस्थावपि ग्रंथांतरप्रामाण्यात्समराशिस्थि- त्या १५ बले दस इतियुग्मबलोदाहरणम् । अथायुग्मबलोदाहरणम्। रवि- भौमबुधगुरुशनमः एते पंच महाः ११४।५।७ एवं युग्मराशावपि विषमांश- स्थित्या अपि च २।४।५।७ एवं युग्मांशस्था अपि विषमराशिस्थित्या बलं १५ दरित्ययुग्मोदाहरणम् ॥ १० ॥ अथ स्थानबलांतर्गतं चतुर्थ केन्द्रा- भाषा । भुम Prāt अय युग्मायुग्मनस चकम् अथ केद्रादिवलपक्रमिदम् मू.चं. मे... ग्र. श. श.पो. स. धं. मं. पु.गु. शु. श.पो. A nic 3 C 5 5 ० 1990. ०१.०० १३ ३०५४५ 1.. G ३०११ 5 ० 9 २ P D अत्र युग्मायुग्म बल कहते हैं. चंद्र और शुक्र यह दोनों सम राशि सम नवमां- शके होने तो पंधराका बल लेना. विषम राशि विषम नवमांश के होबे तो बलहीन शून्य बल जानना और सूर्य, मंगळ, चुप, गुरु, शनि, यह विषम राशि विषम न नही तो १९ का बल लेना. और सम राशि सम नवमांशके होवे तो शू.. ॥अबका केंद्र कहते हैं. जन्मलप्रसे जगह