पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्वकादिवर्णनम्म्यान २: भागा हाम्यांविभाजिताः॥ त्रिदशे च त्रिकोणे व चतुरखे क्रमादथ || ६|| शरवेदाः खराभाथ्व तिथयो योजिताः क्र टीका | नमुहका अधानंतर शनि गुरुमोमानां द्रणां स्थानविशेषेण संस्कारविशेष- माह त्रिदश इत्यादिसार्द्धश्लोकेन । शनिदेवेज्यभौमानां शनिमां दृष्टण क्रमाचिदशे ३(१० स्थानद्वये त्रिकोणे ५१९ स्थान पर स्पानद्वये च तत्तत्स्थानस्थग्रहे च दृश्ये सति आदौ पूर्व उक्तसंस्कारण - श्वाहिशोध्येत्यादिना संस्कृतेति आदौ शब्दार्थ: या दृष्टिना तंत्र - मात् क्रमशः शरवेदाः ४५ शनिदृष्ट्यां खरामाः ३० गुरुदृटयां तिथयः १५ भौमदृष्टयां व योजिताः संयुक्ताः कार्याः । अनेन विशेषसंस्कारेण शनि- शुरुममानां प्रत्येकं उत्तस्थानद्वये दृष्टिः स्फुटा रपटा मवेदिति । अत्रोदा हरणम् । तत्र शने: द्रष्टा शनिः ९१८११७ दृश्यो भृगृः १११७।१४ अयं दृश्यः द्रष्टुः शनेः तृतीयस्थानापन्न अस्मादृश्याष्टारं विशोषय शेषांकाः १२ ५७ रूपाधिके विना राशिमिति राश्यकं त्यस्का शेषांका: २८०५८ एते मा गाद्वाम्यां विभाजिताः फलं १४/२५ अयं सर्वसाधारणसंस्कारो जातः तस्य विशेषसंस्कारस्तु त्रिदशे शरवेदा इति ४५ इमे योजिताः जाता तृती मस्थानीयशनिस्पष्टदृष्टिः ५९१२९ एवं रीत्यादशमस्थानेष ज्ञेयम् । एवमेव प्रकारेण गुरोः ५।९ स्थानयोः पूर्वोक्त सर्वसाधारणदृष्टिसंस्कार विभाग मि वस्तु स्खरामा ३० योज्याः इति त्रिकोणस्थानयोरुदृष्टि स्पष्टय स्यात् एत्र- मेच भौमस्य ४५८ स्थानीयदृष्टिविचारे सर्वसाधारणसंस्कारोंते विशेष संस्कार भाषा | ऐसा साधारण सर्व महाँका दृष्टिलकहके शनि, गुरु, मंगलका विशेष शिक कहते हैं. आगे जो दृष्टिबल लानेन प्रकार बताया है, ओहीं रीति महाँका दृष्टिषल लाना. परंतु शनि जो तीसरे हिले लाये हुवे रुटिफहमें पैंतालीस और मिलाना ९ मेटि होतो पहिलाये ज्ञानामंगल में घर में घरमें देखता हो तो प होती है. को में तीस मिलाया औ तो पहिले अमे