पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टकवर्गाध्याय : शुकाव कमात्स्थानमिदं विदुः॥६३॥ तन्नों तुर्य व वन्हिः स्याहुश्विक्ये हो धने शराः ॥ बृद्धिमृत्यंकरिः फेषु षट् स्खे- शक्षतराशिषु ॥ ६४ ॥ रूपं स्त्रियां गुरुं त्यत्का लग्नस्य क टीका | एवं ग्राणां भावकरणस्थानान्युक्त्वा लग्नस्य भावकरणस्थानान्याह तन्हों- वित्यादिसार्ध लोकेन | तनौ १ तुर्ये ४ भावडये च बन्हिः स्यात् नाम त्रयः करणप्रदाः स्युः, दुश्चिक्ये ३ भावे द्वौ. धने २ मावे शराः पंच- बुद्धिमृत्यकारे- फेषु ५/८/९/१२ भावेषु षट्, खेशक्षतराशिषु १०।११।६। भावेषु रूपं एकः- स्त्रियां ७ भावे गुरुं त्यक्त्वा गुरुवर्जिताः सर्वे सप्त करणमदाः । इर्द उत्त रूपे लमस्य करणं ज्ञेयमिति शेषः ॥ ६४ ॥ एवं करण नियत संख्यामुक्त्वा तन्नामान्याह होरेत्यादिसार्धसतपष्टिपर्यन्तम् । ल मावे होगसूर्येन्द्रवः त्रयः बनभाये लमारैदिन सूर्यजाः लग्नभोमचंद्ररविशनयः पंच, सहजभावे शुरुक्षो दौ. सुखभावे लग्नचंद्राराः त्रयः सुतभावे लमसूर्यचंद्र मंगलबुवसौरयः लग्नसूर्यचंद्रमौमबुधशनयः पद, तथा तथैव क्षते रिप्रुभावे शुक्रः एक एक. कामे ७ भावे गुरुं विना गुरुहिताः सर्वे सप्त, भृतौ ८ भावे भृगुबुधौ त्यक्त्वा शेषाः षट् धर्मे भावे गुरुसितो बिना सर्वे षट् कर्मणि भाव तथा आये मावे च शुक्र एक एव. व्यये भावे सूर्येन्दुवर्जिताः सूर्येन्द्र हित्वा सर्वे भाषा । J देते हैं. उट्टे घरमें चंद्र, मंगल, बुध, गुरु, शुक्र, शनि. हम रंखा देते हैं. सातवें घरमै सूर्य रेखा देता है. आठवे घरमें सूर्य, बुध, रेखा देते हैं. नवें घर बुध रेखा देता है. दसवें घरमें सूर्य, मंगल, लम. बुध रेखा देते हैं. ग्यारहवें घरमें सूर्य, चंद्र, मंगल, बुध, गुरु, शुक्र, शनि, लम रेखा देते हैं. आठवें घरमें मंगल बुध गुरु. शुक्र रेखा देते हैं. ऐसी शनिकी बारह भावोंकी रेखा कहीं इसका भी स्प लिखा है ॥ ६२ || ६३ || अब लमके बारह भावों में बिंदु देनेवालेकी संख्या हते हैं, उनमें और चवथे घरमें तीन संख्या बिंदु वेनेवाली हैं. तीसरे भरमे दो संख्या हैं. दूसरे घरमें पांच हैं. पचिवें, आठवे, मवें पारहवें भरा है.