पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८ ) बृहत्पाराशरहोरोत्तरभागे- घने ॥ ५६ ॥ चन्द्रशु च दुश्विक्ये मंदायांकः शनि- व्यये ॥ सुते शुक्रेन्दुलग्नज्ञमन्दाश्चन्द्रं विना वरौ ॥ ५७ ॥ लशारार्याऽकेंदवोऽस्ते मृतौजीवार्कभूसुता: वर्मे शुक्रार्कल- नेन्दुबुधा मंदं विनाऽऽयमे ॥ ५८ ॥ माने गुरुबुधारार्कशु- टीका । क्ये ३ भावे मंदार्याकः त्रयः, व्यये शनिः एक एव. सुते भाइे शुर्के- दुलमन्नमंदा: अरौ चन्द्रं विना पूर्वोकाः चत्वारः अस्ते सप्तमभावे लमाय- योर्केन्दवः पंच मृतौ भाषे जीवाके भूतास्त्रयः, धर्मे भावे शुक्रार्कलमेन्यु- धाः पंष, आयमे मंद विना शनिरहिताः सप्त माने दशमभावे गुरुबुधारा- केंदुशुकहोराः षट्, तथा प्राग्वत् गुरोः रेखामदाः विदुरित्यन्ययः॥५६॥५॥ ।। ५८ ।। अथ शुक्रमावरेखाप्रदानाह लग्नेत्यादि एकश्लोकपर्यन्तम् । भाषा | अयोदाहरणार्थ घरेखाचक्रमाह. भा.ग. मा. श १/९/ २ हि. 19 ए. ।। १२ डा. अथ उदाहरणार्थ गुरुपाचक्रमा ना. स.नं. भ. बु. गृ शु जल से. 7|3||i ३|१८|| ।। 1 ।। 3:31 ४. च.| |११. ए. गुरु, लभ, मंगल, सूर्य, बुध, रेखा देते हैं. दूसरे घरमं गुरु, लग्न, मंगल, सूर्य, बुध, चंद्र, शुक्र, रेखा देते हैं. नीमरे परमे शनि, गुरु, सूर्य, रेखा देते हैं. बार- pr पर शनि देता है. पत्रिवें धमें शुक्र, चंद्र, लभ, दुध, शमि, रेखा