पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १ दातार इति स्थान विधाः ॥ अथ स्थानमहान्त्रक सु- खबोधाय सूरिणाम् ॥ ४६ ॥ स्वायुस्तनु मदारसूर्याजी- टीका | स्व- रेखापरपर्यायस्थानप्रढग्रहान बध्ये कथयामि ॥ ४६ ॥ अथादो रविमा •वस्थानप्रदान् महानाहस्वायुरित्यादिसार्धाष्टचत्वारिं स्तनुषु २२८११ भावेषु मंदारसूर्या: शनिमोमवयः स्थानत्रदा इति शेष यो बोध्याः सृते ५ माये जीवबुध रेखामदो, विक्रमे झेन्डलानि बुधचंद्रलमानि त्रीणि, गृहे ४ मावे लक्षाकांकिकजाः रु. अरविशनिममाः चत्वार समे १० भावे ते च ज्ञेन्दुलार्काबिजेन्द पह, आये ११ भावे शुकं बिना सर्वे शुक्ररहिताः सप्त व्यये १२ भावे स शुक्र बुधास्त्रयः, शत्रु ६ भावे ते च तो जीवसुधाकरों लमशुकबुघगुरु- चंद्राः पंच, तूने ७ मावे अर्कारार्किशुकाः सूर्यभौमशनिशुकाः चत्वारः धर्मे ९ भावे अर्कारार्किविद्गुरुः सूर्यभौमशनिबुधैः सहितोः गुरुः, नाम इमे पैंच. भाषा। अयोहा 1. सु... = a १ल./ रहि चवें घरमं शुक्र, सूर्य, चंद्र, बुध, लभ यह पांच बिंदु देनेवाले हैं. आठवें वरमें चंद्र, मं- गद, गुरु, शुक्र, शनि, कलम यह छः बिंदु दे नेवाले हैं. ग्यारहवें घरमें बिंदु देनेवाले नहीं : तू है. ऐसी शनिभावकी बिंदु देनेवाले की संख्या और नाम कहें. इसका चक्र यहाँ लिखा है. लमबिंदुका भेद आगे रेखाके सहित बता- मे ॥ ४.३ ॥ ४४ ॥ ४५ ॥ ऐसा सूर्या- दि सात ग्रहोंके बिंदुवाका निर्णय कह आगे सूर्यादिकों के भावोंक ररेवानिर्णय कहते, है. जो पूर्व बिंदु देनेवाले यह कहे उनसे शेष अङ्ग जो ई

झाले हैं. ऐसे संक्षेपसे कला विसर