पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टकवर्गाण्यामः ९ भवे व्यये। होरार्किषुधशुक्रार्यास्तन्वारझेन्द्रिमा से ४१ स्वस्त्री धर्मेषु सप्तांग मृतिहोरागृहेषु च। आशा भ्रातृव्यये वेदा रूपं शत्र सुते शराः ॥ ४२ ॥ आये शुम्भ शनेरेव करणं प्रोच्यते बुधैः ॥ गृहे तनो व लार्के स्वस्ि टीका | णप्रदाः, हे द्विज. हे मैत्रेय: स्युर्भवेयुरित्यन्वयः ॥ २९ ॥ ४० ॥४१॥ जय शनिभावकरणपदसंख्यामाह स्वेति सार्धेन। स्वीषु २९ मा करणप्रदाः सप्त, मृतिहोरागृहेषु ८/१९१४ भावेष अंग पह, आशाभ्रातृ सं माहारद्धः १०/३/१२ भावेषु वेदाः चत्वारः, शम्रो ६ मावे कवं एक एच. स्रुते ५ माने शराः पंच. आये ११ भावे शून्यं करणमदामायः एवं नेक रणं बुधैः मोच्यते इति ॥ ४२ ॥ इति संख्यामुक्त्वा शनिमावकरदनामा- न्याह गृहे इत्यादिपंचचत्वारिंशतम् | गृहे तोच ४१९ मध्ये लग्नाक बिना लग्न सूर्यरहिताः सर्वे नामकरणदाः षट् स्वस्तियोः १७ भाषा । १८३५ ४ न.. शनि, बुध, शुक्र, गुरु, यह पांच हैं. दसवें घ - अभ उदाहरणार्थ शक करण फोक रमे लग्न, मंगल, बुध, चंद्र, सूर्य, यह पांचरा.सु. ६. . मं. १, हैं. ऐसे शुक्रभाव के बिंदु देनेवालेकी संख्या और नाम कहूं. यहां चक्र स्पष्ट लिखा है न. ॥ ३९ ॥ ४० ॥ ४१ ॥ जब शनिके भाव मे एं, करणबिंदु देनेवालंकी संख्या कहते है. श निसे दूसरा, सातवां, नवम घरमें सात बिंदु: देनेवालेकी संख्या है- दसवें तीसरे, बारहवें घरमें चार बिंदु देनेवालेकी संख्या हैं. छठे घरमें एक बिन्दु देनेवालेकी संख्या हैं, पांचवें V ११ घर पाच बिंदु देनेवालेकी संख्या हैं. ग्यारहवें घरमे बिंदु देवाला नहीं है. ऐस नै..c