पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- सर्काराकिंभृगवोगज्ञार्केन्द्रर्किभार्गवाः ॥ २४॥ जीवोर्काक- दुलारा होरेंदुगुरुभास्करो ॥ सितज्ञार्याः कुजतनुर्मंदा- स्ते सितशीतगुः ॥ २५ ॥ होरारार्किविज्जीवाः शनिः खं सकलाः क्रमात् ॥ व्ययवेश्मसुतस्त्रीषु षट् सप्त धनध- (१४) टीका | +3 5 जमदाः पंच, धनभावे अंगझार्केन्द्रकिभार्गवाः लग्झबुधरविचंद्रशनिशुकाः करणमदाः पद, तृतीयभावे जीवः गुरुरेक एव. सुखभावे अर्काकन्दुल- झारा: रविशनिचंद्रलशभौमा: पंच सुतभावे होरेंद्गुरुमास्कराः लग्नचंद्र- गुरुसूर्याश्चत्वार अरिभावे सितज्ञार्याः शुक्रबुधगुरवः त्रयः जायाभावे कुजतनुमंदाः त्रयः, मृत्युभावे कुजतनुमंदाः सितशीतगू च भीमलमश- निशुकचंद्राः पंच, भाग्यमावे होरार्कासर्किविज्जीवाः लग्नरविमोमशनि- बुधगुखः षट् दशमभावे शनिरंक एक, आयभावे खं करणाऽभावः | व्ययभावे सकलाः सर्वे अष्टसंख्याकाः एवं क्रमाचंद्रस्य भावकरणप्रदाः ज्ञा- तव्या इति ॥ २४ ॥ २५ ॥ अथ कुजभावकरणमदसंख्यामाह व्यय इ- त्यादि सप्तविंशतिश्लोकपर्यतम् । व्ययवेश्मसृतस्त्रीषु १२१४।५।७ भावेषु पद् संख्याका धनधर्मयोः २९ भावयोः सप्त, होरायः ११८ भाक्योः शराः पंच, विक्रमे ३ भावे वेदाश्रवार से १० भावे त्रयः क्षते ६ भावे दौ, भवे ११ मांव शून्यं● एवं चूमिजस्य भौमस्य तु करणं करण संख्या स्यात् ॥ २६॥ ++ 2 भाषा | बुध, गुरु शुक्र शनि लम यह ८ करण देनेवाले हैं. इस रीतिसे चंद्रकीकरण संख्या और करण देनेवालेके नाम कहें इसका स्पष्टमी आगे दिखाया है ॥ २४ ॥ । २५ । अब मंगळकी करण ( बिंदु ) देनेवालीकी संख्या कहते है:- मंगलसे बारहवे, चौथे पाचवें सातवें भाव छः करण देनेवाले संख्या जननी. दूसरे नवें माजमें सात पहिले आठवें भाव में पांच तीसरे भाव में चार, दूसरे भावमे तीन. छूटे आनमें दो ग्यारहवें भाव में कोईभी नहीं. यह मंगलके बारह माबोकी बिंदु