पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हत्पाराशरहीरापूर्वरखंडसारांश: •अक्षराइष्टिमाह सुतमदननवाने पूर्ण दृष्टिं तमस्य युगल दवामगेहे चार्ध दृ ष्टिषति। सहजरिषुधिषत्रय याददृष्टि मुनींद्रा निज भुष नमुपेतो लोचनांधः प्रदिष्टः ॥ २६ ॥ अथग्रहाणामुदय वर्षाण्याह आकृत्यो ३२ जिम २४ संमिता गजकरा ३८ नेत्राग्नयः ३२ षोड ३११६ स्तत्वा २६न्यंगगुणा ३६ द्विवेद् ४२ प्रमिता सूर्यादिका नां समाः ॥ यः खेट: स्वगृहे स्वतुंगभवने षटुर्ग युद्ध वय ॥ स्त स्पाब्देहि नृणां भवेदनिफरचं भाग्योदयानिश्चितम् ॥ २७॥ अथग्रंपकर्तृ प्रशंसा. ८४२०) श्रीमज्जयपुरे विप्रो धैर्य गांभीर्य वीर्यवान्। नाम्ना जटाशं- करोभूज्ज्योतिःशास्त्रविशारदः ॥ २८ ।। दधीचशानिनलिनी निनाकर इवापरः ॥ दिवाकरस्तेजसाई ततः श्रीधराभि- (धः ॥ २९ ॥ अकार्ष सुमहद्यत्ला इहूपाराशरीकृतिः ॥ यदान मितितापूर्णा तदासारांश मेवा ॥ ३०॥ गृहीत्या पूर्व भागस्य पूर्वभगो व्यरच्ययम् ॥ मयातनादिनीध्यायाएक पंचाहादुत्क चाः ।। ३१।। उत्तरार्धमृषिमोक्तं साबसाना दिलंभितम् ॥ टीका विलसितं कृत्वा विदुषो विनिवेदितम् ॥ ३५॥ नानानिदर्शनवन विवेचन बिलोचनम् ॥ पाराशरीपूभाग मूरीकुर्वन्तुपंडिता: | ॥३३॥ ॥ इनिश्री बृहत्पाराशरहोरा पूर्वखंड सारांश ज्योतिथि ज्जराशंकरासन श्रीधर घिरचित्तेसुदर्शन चक्रवर्णनामैकप चाशत्तमोध्यायः ॥ ५१ ॥ समाप्तोऽयं पूर्वरखंड सारांशः।