पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(² हत्यारा वा विभज्य प्रथमखंडमारम्भ द्वादशस संदेषु समादिद्वादशराशयः क्रमेण गणनीयाः । यस्मिन्घटिकामये खंडे जन्म स खंडः आदित: आरम्य गण-. नया जन्मलआादितः यद्राशिविशिष्टस्तं राशिमारम्य कमव्युत्क्रमभेदेन द्वा दशराशीनां दशा आनेया प्रतिराशिनवाब्दा आया: । तद्यथा- पूर्वाषाढा जन्मनक्षत्रं सर्वेक्षंघटी ५७१४८ द्वादशभक्तेलब्धं ४ शेषं १९९४८ मेषादिगण- ना अयं धनराशिगत अतएव धनमारम्य गणना कार्या एवं सर्वत्र ज्ञेयम् ।। अय नक्षत्रराशिदशाचक्रमिदम् । १०/१२/१२/१ २ Y tą 5 Ş २ १९९८ ●००१९२७ ९ LO S .4 . • १९५४ • ... . 9 ८ पो १०८ □ G संगठ १० १० १० १० १० १० १० १० १० १० २०१० २० ४ ४!४ ४ Jo ४ ४ ४ ४ ४ १४. २४.१४/१४.१४ १४ १४१४ १४:१४/१४ १४/१४ २२२२२२२२२२२२२२/२२.२२/२२ २२/२२ २२ अथ तारादशामाह | जन्मसंपद्धिपत्क्षेमप्रत्यरीसाधको बुधः ॥ मैत्रातिमैत्रमित्येवं दशा ज्ञेया द्विजोत्तम | विंशोत्तय: क्रमेणैवमब्दानीह वि- जानतः ॥ आदौ केंद्रग्रहा यस्य विज्ञेया तारका दशा ।। ७५ ॥ अथ तारादशोदाहरणम् । केंद्रस्थौ शनिबुधौ तन्मध्ये शनिर्बलवान् अत एव साधकंदशायां जन्म तस्यान्दानि १९ अग्रे विंशोत्तरीवत् भुक्तमोग्यमानीत साधकदशा पूर्वज मनि क्तवर्षादि १७|३|२८|२११५४ इह जन्मनि भोग्यचदि ११८ ॥१ ३८14 एवं सर्वत्र यम #