पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अनेक ३५ बिज्ञेया पिढ़ सौख्यं विचिंतयेत् || शरीरारोग्यमैश्वर्यं चिन्तयेत्प्रथ माहिज ॥ २७० ।। अथ त्रिकोणदशोदाहरणमाह । ●पंचमनवमेषु यो राशिर्बलवांस्तत त्रिकोणदशारंभ आरंमरामार कमोत्कमाभ्यां द्वादशराशीनां दशा ज्ञेयाः अत्र तु मेषस्य मारो मेयसिंह- नृषि पुनः वृषकन्यामकराः एवं सर्वत्र ज्ञेयं । चरपर्यावर्षाणि म्युः || १ ५ ११ ६ ८ C Ç . 00 ११ २ २ ११ C Q O t अथ 6 C c १९१९ + १० १० १० १० है ४ है ! ४ ६ 4 + C २३४ त्रिकोणदशाचक्रम् | ३ १२ १३ १९३८ ७ ¢ e 19 २१ ४.८ १२ यांगा ६ १२७ ६ १ t

e C

P १९५७ १९६५ ८ G ० t ८ ८९ P + t c १० १० १० १० १० १० १० 3 ४ ४ ४ ४ ४४ 1 i B १४१४ १४१४९४१४ १४१४१४ १४ १४/१४१४ २२/२२. २२.२२.२२ २२.२२/२२.२२ २२ २२ २२२२ R ४ अथ नक्षत्राद्राशिदशाक्रममाह | जन्मादौ चंद्रनक्षत्रे सर्वत्र घटिकघके ॥ भानुना दीयते भाग शेषनाडीः प्रकल्पयेत् ॥ ७१ ॥ प्रथमं खंडमारभ्य द्वादशस्खंडके द्विज ॥ लक्षाद्वादशराशीनां गणनीय क्रमेण च ॥ ७२ ॥ या घटी कर्मवत्खंडे जन्मखंडच आदितः ॥ आरम्य गणनायां व जन्म- लादितो द्विज ॥ ७३ || लमाहादशराशीशमारभ्य द्विजसत्तम । कमव्युत्क्रमभेदेन हादशर्क्षदशा मता ॥ ७४ ॥ नक्षत्रदशोदाहरणम् | जन्मदिने यचंद्रस्य नक्षत्रं सदीयाः सापक दाइक