पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वेसण्डे नेयमाध्यायः ३५ ।। २६०॥ संख्या नवनवाग्देन द्वादशराशीनां द्विज ॥ संथा हग्दशानां च फलं पूर्वप्रकारतः ॥ २६१ ।। अथ दृग्दशोदाहरणमाह कुजादिलमनयमादि त्रिकूटपदक्रमेण दृग्दशा भवति आदौ नवमस्य त तो दृष्टिचक्रे संमुखराशेस्ततः कचित् क्रमरीत्या कृत्रचिद्रय क्रमरीत्या पंचम- स्पततः कुत्रचिक्रमेण कुत्रचिशुक्रमेणैकादशस्य संमुखराशेरित्युक्तं । तत्र प्र माणाभावात्पंचमस्य कृतो न उच्यते दृष्टिविषये आदौ संमुखं पश्यन्ति ततः पार्श्वराशिस्तदेव चित्रकूटपर्द त्रिराश्यात्मकं पढ़ें ततो दशम एकादश स्य हग्दशा भवति नवमहग्दशा दशमहग्दशा एकादशहग्दशति फलि तार्थः । पंचमैकादशयोर्गणना सामान्यशास्त्रमोजपदयोर्विपरीठं ज्ञेयम् | यु- ग्मपदयोर्यथा सामान्यमतिक्रम्य विज्ञेयम् । तथा च क्रमाद्र वृश्रिके वेत्यत्र वृषवृश्चिक थोरोजकूटस्थत्वाद्वयुक्रमेण पंचमैकादशौहग्योग्यो । सिंहकुंमयो- युग्मकूटस्थत्वाद्यया सामान्यं व्युक्रमेणैव पंचमैकादशो हग्योग्यौ भक्तः । द्विःस्वभावे हम्योग्यपंच मैकादशयोरभावात् । दृष्टिचक्रे यत्र यत्र दृष्टिाचा- दो नवमराशियदशायां क्रमस्तु पुंराशिवेद्धिः स्वमावस्तर्हि कमेण क्ि शिवेद्रयुक्रमेण चतुर्थदशमो ग्राह्यो अयं माषः चरराशिषु क्रमेण पंचमैकाद- शौ स्थिरराशिषु व्युक्रमेण पंचमैकादशों दृग्योग्यौ भवतः तथैव पाश्र्वराशि- दशाकमो ज्ञेयः । द्विःस्वभावराशिष्वदौ नवमस्य ततः सप्तमस्य ततो विष मचेद्धिः स्वभावस्तर्हि क्रमेण चतुर्थस्य सप्तमवेत्तदा व्युत्क्रमेण चतुर्थस्य ततः तथैव दशमस्य अत्र नवनवान्दा ग्राह्याः अस्मोदाहरणम् | मेषलवस्य पर संज्ञकः प्रथमं मेषः पुनः सिंहः पुनः कुमः एवं११५ १११ स्थिरराशिषु यथासं हः पुनः मेषः पुनः तुला एवं ५॥१॥ ७ द्विःस्वभावराशिः यथा मिथुनपुंराशि- क्रमः मिथुनः पुनः कन्या पुनमनः एवं ३१६११५ खीराशिद्धिः स्वमान्य- स्कम: मीनधनमिथुनाः एवं सर्वत्र शेयं प्रतिराशिनववर्षाणि स्युः |