पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२५०) बृहत्यागरहोयसाय भिपश्यति ऋक्षाणि पाश्र्वभं द्विजसत्तम । पूर्वोत्तरीत्या तदेव त्रिकूटपदमुच्यते ॥ ४५ ॥ त्रिराश्यात्मकूटपदं ततोपि दशमस्य च || हग्दर्शकादशे ज्ञेया नवमस्यापि हग्दशा ॥ ४६ ॥ फलायें

हंग्दशा विप्र संगृहकादशेपि च ॥ तस्याः प्रकारं वक्ष्येहं पुनरुक्तं

विशेषतः ॥ ४७ ॥ अथोष्ट्रयुग्मभेदेन गणनाक्रम उच्यते ॥ यथा सामान्यसंज्ञेयं युग्मेषु मातृधर्मयोः ॥४८॥ गणनायां च सामान्य पंचमैकादशे द्विज ॥ क्वचिदित्यात्मकं ज्ञेयं सामान्यत्र- यकूटके ॥ ४९ ॥ अथो॑ोजपदयोर्विप्र संज्ञेयं विपरीततः ॥ युग्मे युग्मपदयोश्च यथा सामान्ययोजकम् ॥ २५० ॥ क्रमो वृषे वृश्चि के च होत्युक्तेन द्विजोत्तम ॥ अत्रापि ओजकूटस्थे पंचमकादशा- क्रमात् ॥ ५१ ॥ दृग्योगं च भवेद्रिन हग्दशा बलदायिका | युग्मकूटस्थसामान्यं त्र्युक्रमात्सिंहकुंभयोः ॥ ५२ ॥ पंचमेका- दशौ विप्र हग्योगौ भवतइत्यपि ॥ राशीनां हिःस्वभावानां पंच- मैकादशे स्थिते ॥ ५३ ॥ दृग्योगस्याप्यभावश्च दृष्टिचक्रे विचिं- तयेत् ॥ यत्र भावे दृष्टिस्तत्र तस्याश्रयादिके द्विज ॥५४॥ न वमेशानंतरं च विज्ञेया गणिताप्रणीः ॥ सप्तमस्य ततो ज्ञेया न- वमादि त्रिकोणगे ॥ ५५ ॥ द्विधा राशिर्हग्दशायां पार्श्वराशि- द्वयं दशा ॥ पुंराशिद्विःस्वभावस्य ज्ञेया तस्य क्रमेण च ॥ ५६ ॥ स्त्रीराशिहिंः स्वभावेपि व्युक्रमेण द्विजोत्तम ॥ चतुर्थदशमी ग्राह्य पार्वभं तु न संशयः ॥ ५७ ॥ चरराशिकमेणैव संस्थिते व्यु- क्रमेण च ॥ पंचमैकादशौ विप्र दृग्योगं च भवत्यपि ॥ ५८ ॥ पाइवराशिर्महाप्राज्ञ दशा नेयाक्रमोक्रमः ॥ द्विःस्वभावनवमादी संज्ञेयाः सप्तमस्य व ॥ ५९ ॥ ओजसंज्ञा हिःस्वभावे क्रमेण तुर्थ ४ व्योमके १ ० समे व्युक्रमतो ज्ञेया सा ग्राह्या व्योम तुर्थयोः i ! 1