पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M ( २४६ ) १ / ९ | ११ | १० च. मे. यु. a Q 1. G १९० 2: ४ १,४ 3.2 बृहत्पाराशरहोरासारांशः । अथ कारकग्रहदशाचक्रम् | १० | १२ श. शृं. D 9 १० Ď O १० '! ४ 3 a १० ४ ४ १४ १४ है. इ २२ २३ २२ | २२ १० a C D १६ ४ १४ / १४ २३ सु. १० 9 ० > 0 i योगाः ६८ 4 9 i १४ १४ १३ २२ अथ मंडूकदशामाह । मंडूक इति विख्यातां त्रिकूटाख्यां दशां द्विज सप्ताष्टनवसंख्या च क्रमाब्दाः स्थिरदशामिति ॥ १९ ॥ चरस्थिरहिःस्वभेषु स साष्टनवसंख्यया ॥ अब्दानि पूर्वरीत्या च ह्यानीय च दशा स्थिरा || २२० ।। तद्राशेश्याब्दकूटश्च घटितत्वाद्विजोत्तम ॥ चरस्थिर- द्विःस्वभावानां त्रिकोणक्ष प्रवर्तते ॥ २१ ॥ क्रमेण प्रोक्तरीत्या च प्रवृत्तत्स्वात्रिकूटका || मंडूकेति समाख्यता पुरा शंभुप्रणो- दिता ॥ २२ ॥ केंद्रात्पणफराञ्चैवापोक्किमलमपंचतः ॥ कमेण भाग्यादिति च त्रिकोणाख्या च पूर्ववत् ॥ २३ ॥ त्रिकूटघटित- ara केंद्रादिति द्विजोत्तम ॥ समुद्रा घटितत्वाच दशा स्थूला त्रिकूटका |॥ २४ ॥ वैषम्या यदि बिजेंद्र लग्नसप्तमयोस्तथा ॥ मध्ये बलवती राशिस्तमारभ्य प्रवर्तते ॥ २५ ॥ पुंसो जातकवा- न्वित्र लमसप्तमयोईयोः ॥ बलाढयेन दशा ज्ञेया पूर्वोतन क्रमेण च ॥ २६ ॥ स्त्रीजातकवती विप्र बलवत्ससमा दशा || आनीय