पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2. Sos पूर्वखण्डे अनेकथनाध्यायः ३५ अथ कारकग्रहदशानयनमाह। लग्नाहा सप्तमाहित गणनीयः क्रमोत्क्रमः ॥ कारकपर्यन्तराशि- व संख्या यंत्रात्मिकाः समाः ॥ ११ ॥ कारकग्रहदशा विप्र अन्येषां तु व्यतिक्रमः ॥ ग्रहाः कारकपर्यंत विषमसमविरोधतः ॥ १२ ॥ क्रमव्युत्क्रमभेदेन गणनीयं द्विजोत्तम ॥ संख्यासमा इहाब्दाश्च पुरा शंभुप्रणोदितम् ॥ १३ ॥ कारकयुग्रहाणां तु कारकतुल्याब्दसंख्यया ॥ संग्राह्य च समा ज्ञेयाः पूर्वोकन दशा- क्रमः ॥ १४ ॥ लात्कारकपर्यंत संख्यां न्यस्य दशा भवेत् ॥ गणनीय प्रयत्नेन समा लब्धा दशां नयेत् ।। १५ ।। तद्युक्ता नां तुल्याब्दाः स्युः प्रत्येकं तु दशाक्रमात् || उभयोरधिकं संख्या कारकस्य दशासमाः ॥ १६ ॥ कारकस्य द्युतश्वा तत्केंद्रा- दिस्थितास्ततः ॥ दशाक्रमेण विज्ञेयाः शुभाशुभ फलप्रदाः ॥१७आ पूर्व फलं प्रवक्ष्येहं दशाफलं द्विजोत्तम ॥ स्वामिना बलवान् विप्र तस्याधिकशुभं फलम् ॥ २१८ ॥ अथ कारकग्रहदशोदाहरणम् । अत्रात्मकारको भौमः मीनस्थो लग्नमारम्य भौमपर्यंतमन्दानि १९ स्युः परं अमात्यकारकचंद्रः धनराशिस्थो लझमारभ्य चंद्रपर्यंत मोवर्षाणि स्युः एवमपि बोधव्यम् || अथ कारकचक्रमाह | मंगलः | सत्रमाः बृहस्पतिः सुधः सूर्य आमाकाका-का रक, कारक, कारक. रक. रक्रे. (२४५): रक. रखें.