पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे ९ p पूर्वखण्डे अनेकदशामेदकथनाध्यायः ३५ अथ नवांशस्थिरदशा चक्रम् | २ ३ ✪ 5 7 + ९ 9 4 gig

प्र 4 0 9 + ९ ५ ० G २ १०/१९:२३ c प्र D D (२३५) D २ म १९/१९.१९/१९/१९ १९१९/१९२९/११९ १९ २० ०००१८२७ | २६४५५४६३ ७२ ८९ ९० / ९ मावाये २०८ P G c १०/१० १० १० १०/१०/१०/१०/१००० १० ४।४ Y ४ ४ ! ४ Y ४ 8 ४ i १४:१४१४ १४ १४ १४/१४ | १४ १४, १४ २४ २४ १४ २२:२२ | २२२२ २२२२२२२२२२२२२२ २२ २२ ! अथ स्थिरदशामाह | अधुना संप्रवक्ष्यामि स्थिरदशां द्विजोत्तम ॥ प्रकारद्वितय मध्ये यथा शंभुप्रणोदितम् ॥ ६ ॥ चरस्थिरहिःस्वभावा रा शीनां त्रिविधा क्रमात् ॥ सप्ताष्टमनवाब्दा च आनयत दशां स्थिराम् ॥ ७ ॥ मेषसप्तान्दविज्ञेया दृषे वसु ८ समा डिज || मिथुने नव वर्षाणि कर्कत्यादि यथाक्रमः ॥ ८ ॥ हादशरा- शिपर्यन्तं ज्ञायतेऽन्दाद्विजोत्तम ॥ षण्नवतिसमा संख्या तमार- भ्य बदाम्यहम् ॥ ९ ॥ एषा स्थिरा सिद्धदशा तस्या यदि प्र वर्तकम् ॥ ब्रह्मग्रहाश्रितारंभस्तदमे पूर्ववत्क्रमः ॥ ११० ॥ अथ स्थिरदशोदाहरणम् । अत्र तू बुधः बझग्रहः अत एव मकस्स्थबुधः तस्य आदि महादशा मयम मकरः १० द्वितीयं कुंभः १९ तृतीयं १२ प्रतिराशिवरादि ८९ एवं वर्षाणि सर्वत्र पर #