पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋहत्पाराशरहोरासारांशः। ॥ ९२ ।। समराशौ जनुर्यस्य नवशकदशा द्विज ॥ राज्यादिके समारभ्य पुरा शंभुप्रणोदितम् ॥ ९३ ॥ ओजराशिगते खेटे क्रमा- त्तत्तदशा नयेत् ॥ तत्तद्राशिनवांशाद्याः समे तु विपरीततः॥९४॥ दशाप्रवर्तकः खेटो विषमक्षंगतो द्विजा राशिप्रतिनवाब्दानां सर्वे- षां गायेक्रमात्॥९६५॥अष्टोत्तरशताब्दानां संख्यापूर्वं तदांशकाः॥ ख्याता स्थिरदशा ज्ञेया निर्विशक द्विजोत्तम ॥९६ ।। दशापूर्व- तकखेटः समराशिं गतो द्विज ॥ तत्तद्राशिं समारभ्य गणयेयु- कमेण च ॥ ९७ ॥ तत्तद्राशिगतानां च नवांशास्ते द्विजो- नम ॥ अष्टोत्तरशतं संख्या ह्यब्दानां च दशा स्थिरा ॥ १८ ॥ विषम दशाप्राप्ते मेषे मेषादिकं गणेत् ॥ वृषे तृषादिकं गण्यं कमेण द्विजसत्तम ॥ ९९ ॥ समराशिदशाप्राप्ते नवांशकक्रमण च ॥ संमुख राशिमारभ्य गणयेद्विजसत्तम ॥ १०० ।। एवं तत्तद- शाकाले विषमे पूर्ववत्क्रमात् ॥ समे संमुखमारभ्य नवांशकक्रमे- पणच ॥ १ ॥ मेष मेषादिकं गण्यं वृषे च मकरादिकम् ॥ मि थुने च तुलाधा व कर्के कर्कादिकं द्विज ॥ २ ॥ एवं क्रमेण ग- णयेद्रिषमटशांतरे ॥ समर्शान्तर्दशाप्राप्ते गणना संमुखेन व ॥ ३ ॥ मेषे धनुषमाद्यं च वृषे कन्यामृगं गणेत् । मिथुने च तुलाद्यं च कर्के मीनादिकं च यत् ॥ ४ ॥ एवं क्रमेण गणये- समे संमुखगशितः ॥ द्वयोः क्रममहं वक्ष्ये त्रिशूलीभाषितं पत्रा यथा ॥ ५ ॥ अथ नवमांशस्थिरदशोदाहरणमाह । ० नवांश स्विरदशाज्य सु ओजल | ६ |३|४२ अत एव लामो गणनीयः । यथा मेषस्य ९ वर्षाणि वृगस्य ९ वर्षाणि एवं सर्वत्र ज्ञेयम् ॥