पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाच पूर्ववत् ॥२०॥ राइयादी निर्णय चादौ तहिशेषफलाय वै ॥ सम्वादिष्ययभावेषु भाव तत्तत्समुच्चितम् ॥ २१ ॥ सत्तत्कारक- माश्रित्य राश्यारूढं विचिंतयेत् ॥ द्वारमाह्यादिकं सर्व राज्याचं द्विजसत्तम ॥ २२ ॥ अधुना संप्रवक्ष्यामि पितृनिर्धनहेतवे ॥ वि शेषकं दर्शयति पुनरुक्तं च वें द्विज ॥ २३ ॥ रविज्ञेयः क्रियायोगे लमाद्रिष्गे स्थित ॥ बुधसूर्याश्रयीभूतलग्नभेषे दशान्तरे ॥ २४ ॥ लग्नभूतस्य मेषस्य सिंहस्यापि दशांतरे ॥ वक्तव्यं पितृ- निधनं निर्विशंकं द्विजोत्तम ॥ २५ ॥ लग्ने यदि पापखेटा मेषराशौ रविस्तथा ॥ योगे मेषमहापाके वापिरंतर्ग ते मृतिः ॥ २६॥ अधुना संप्रवक्ष्यामि तवा द्विजनंदन ॥ बाल्ये च पित्रोर्भरण भयोक्त च विशेषतः ॥ २७ ॥ पित्रोः कारकयोर्वित्र प्राण्यप्राणिहीनोपि वाश व्यकते पापयोगे च शुभयोगविवर्जिते ॥ २८ ॥ दशाब्दा- श्यूनमित्येवं पित्रोर्मृत्युर्यथाक्रमम् ॥ रविदृष्टाशुभं दृष्टो नायं यो- गो द्विजोत्तम ॥ २९ ॥ रव्या रूढविलङ्गेस्मिन्पित्रांर्भाव विचार- येत् ॥ तद्दशायां फलं वाच्यं पित्रोर्दुःखसुखादिकम् ॥ ३० ॥ अथ कलत्रनिधनमाह । कलत्रकारकः खेटस्तदा स्त्रीराशिचिंतनम् ॥ तत्रिकोणदशायां च कलत्रनिधनं भवेत् ॥ ३१ ॥ अथान्यनिधनमाह । तत्तत्कारकाश्रये च त्रिकोणर्क्षदशांतरे ॥ तेषां च मातुलादीनां निधनं भवति ध्रुवम् ॥ ३२ ॥ एवं भावकलत्रादितद्दशारूढयंत्रके। चिंतयेदायुः सामर्थ्य सर्वे फलसमानकम् ॥ ३३ ॥ लशाच कारका- डापि तृतीये पापखेचरे ॥ युते दृष्टेथ वा विप्र दुष्टं मरणमुच्यते ॥ ॥ ३४ ॥ तरकारकलीशासतीये पापयोगकत में व तेषा