पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गिनीपुनिर्याक्रम? खाडा सप्तमाछाप सशिपसमके कशी ॥ तस्याः मुलंदशा- निर्माण भगिनिपुत्रयोः ॥ ६ ॥ ज्येष्टभ्रातृर्नियणम् ।. यादा सप्तमाद्वापि एकादशे बली द्विज ॥ तस्याः शूद- शायां च निर्याणं ज्येभ्रातृकम् ॥ ७॥ लगा सप्तमाद्रापि नत्र- राशिवली द्विज ॥ निर्विशङ्कं भवेत्तस्य शंभुनाकथित पुरा ॥ ८ ॥ मातापित्रोः कारकाभ्यां चिंतयेत्पूर्ववदिज ॥ तदायुर्निघने चापि दीर्घादीनां प्रभेदतः ॥ ९॥ भानुभार्गवयोर्मध्ये सद्धार्थमधिको द्विज ॥ ग्रहादित्यादिरील्या च स खेटः पितृकारकः ॥ १०॥ .. इमंगलयोर्मध्ये तथैव रविशुऋयोः ॥ बलेन रहित: सोषि पापग्र- इनिरीक्षितः ॥ ११ ॥ पित्रादिकतां भजते यथाक्रमं द्विजोत्तम # उमयोर्बलसाम्ये च शुभौ पुत्रादिकारको ॥ १२ ॥ द्विविध चिंतये- तन्त्र प्राण्यप्राणिविभेदतः ॥ पित्रादिकारकस्यैवं प्राणीफल बदा- म्यहम् ॥ १३ ॥ पित्रादिकारके विप्र शुभग्रहनिरीक्षिते ॥ मातृ- कारकाश्रयीभूतराशिरेतत्रिकोणगे ॥ १४ ॥ दशायां निधनं वा- च्यं मातापित्ररथ त्रयम् ॥ अव प्राणिकारकस्य तवाये कश्चितं फलम् ॥ १५ ॥ अप्राणिकारकस्यैवमष्टमेशो बलान्वितः ॥ स- स्याश्रयीभूतराशित्रिकोणे निधनं भवेत् ॥ १६ ॥ यदा रंघे स • वीर्याढ्यं तच्छ्रले निधनं द्विज ॥ पितृमाकारके च झूले निधन- मेव च ॥ १७॥ यहा प्राणिकारकस्य एवं ऋक्षांतरेषि च ॥ फलं वे निर्दिशेद्वित्र पर तद्भावनायके ॥ १८ ॥ अाणिकास्कफर्ट निः दिशेध सबै प्रकारा इस्ले