पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे पूर्वजन्मशापद्योतकाभ्यायः १६ राशिस्थे चिरात्पुत्रमुपैति सः ॥१३१॥लमे मंद गुर्गे रंधे व्यये मो "मसमन्विते । शुभदृष्टे स्वतुंगे वा चिरात्पुत्रमुपैतिसः ॥१३२॥ मुर्त राहकंशुक्रेज्याः शुभक्षं शुभवक्षिते ॥ पुत्रेशे शुभराशिस्थ चिरा पुत्रमुपैति सः ॥१३३॥ लग्ने सौम्ये धने पापे तृतीये पापखेचर ॥ पुत्रेशे शुभराशिस्थे चिरात्पुत्रमुपैति सः ॥ १३४ ॥ इति पुत्रयों- गाः ॥ पुत्रस्थानं कुजे मंदे बुधक्षेत्रे विलाप ॥ बुधदृष्टे युने वापि तदा दत्ताः सुतादयः ॥ १३५॥ पुत्रस्थाने बुक्षेत्र मंडक्षेत्रेऽथ- वा भवेत् ॥ मंदमांदियुते दृष्टे तदा दत्ताः सुतादयः ॥ १३६ ॥ पुत्रस्थाने बुधक्षेत्रे बुधसंस्थेक्षितेऽपिवा॥ लग्नाधिपे शनी वापि दत्तपुत्रा भवति हि ॥ १३७ ॥ पुत्रेशे मंदसंयुक्त कुजे सोम्यनि- रीक्षिते ॥ लग्नाधिपे बुधांशे वा दत्तपुत्रा भवंति हि ॥ १३८ ॥ कामेशे लाभभावस्थे पुत्रेशे शुभसंयुते ॥ पुत्रे मंदे बुधं वापि द त्तपुत्रा भवंति हि ॥ १३९ ॥ पुत्रेशे भाग्यभावस्थं भाग्येशे कर्म- राशिगे ॥ पुत्रे मंदजदृष्टे तु दत्तपुत्रेण संततिः ।। १४० ॥ लक्षा- धिपे भृगोश्वोच्चे पुत्रे मंदसमन्विते ॥ कारके बलसंयुक्ते दत्तपुत्रात्तु संततिः ॥ १४१ ॥ पुत्रस्थानाधिषे चंद्रे लग्ने पुत्रे शनैश्चरे ॥ परि- पूर्णबले जीवे दत्तपुत्रात्सुती भवेत् ॥ १४२ ॥ पुत्राधिषे रवी लग्ने पुत्रस्थौ शनिसोमजौ ॥ पुत्राधिषे बलयुतं दत्तपुत्रात्स्तो भवेतूः ॥ १४३ ॥ लझाधिपे बुधे पुत्रे कुजदृष्टिसमन्विते ॥ कारके लाभ- राशिस्थे दत्तपुत्रात्सुतो भवेत् ॥ १४४ ॥ लगाधिपे गुरौ पुत्रे शनि- दृष्टिसमन्विते ॥ पुत्रेशे भौमराशिस्थे दत्तपुत्रा भवंति हि ॥१४५ ॥ हरिवंशो रविणा शशी त्रिपुरहा भौमं च रुदीकिया सौम्ये संपु- टकांस्यपात्र विधिवजीवे च पैत्र्यातिथिः ॥ शुके गोप्रतिपाल कथितं मंदे व मृत्युंजयः कन्यादानभुजंगफेकपिला सं