पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
८९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

पित्रोरिव श्वशुरयोरनुवार्तितव्यं
तद्वन्मृगाक्षि सहजेष्वपि देवरेषु ॥
ते त्रेहिनो हि कुपिता इतरेतरस्य
योगं विभिद्युरिति मे मनसि प्रतर्कः ॥ ७६ ॥
हितोपदेशे विनिविष्टमानसौ
वधूवरौ राजगृहं समीपतुः ॥
लब्धानुमानौ गुरुबन्धुवर्गतो
बभूव संज्ञोभयभारतीति ॥ ७७ ॥
सा भारती दुर्वसनेन दत्तं
पुनः प्रसन्नेन पुराऽऽत्तहर्षा ॥
शापावाधं संसदि वत्स्यते य
त्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥ ७८ ॥
स भारतीसाक्षिकसर्ववित्वोऽ
प्यात्मीयशक्त्या शिशुवद्विभातः ॥
स्वशैशवस्योचितमन्वकाङ्क्षी
त्स केशवो यद्वदुदारवृत्तः ॥ ७९ ॥




 पित्रोरिव धशुरयोरनुसरणं त्वया कार्य तथा सहजातेषु सहोदरेषु देवरेष्वपि हे
मृगाक्ष्यनुवर्तितव्यं यतः कुपितास्ते स्नेहवतोऽप्यन्योन्यस्य संयोगं विभिद्युनशयेयुरि
ति मे मनसि प्रतर्कः । सहजेष्वपीत्यत्र सहजेष्विवेति वा पाठः । वसन्ततिलका
वृतम् ॥ ७६ ॥ [ योगं प्रेमैक्यम् ] ॥ ७६ ॥
 हितोपदेशे विनिविष्टं मानसं ययोस्तौ वधूवरौ भारतीमण्डनैौ गुरुबन्धुवर्गतो लब्धा
नुमानौ प्राप्तसत्कारौ राजगृहं समीयतुः समागतौ बभूवेत्यादेरुत्तरेण संबन्धः । उप
जातिवृत्तम् ॥ ७७ ॥ [ गुरुर्भट्टपादः । उभयभारत्युभयत्र पितृकुले भर्तृनिलये च भा
रतीव सर्वज्ञत्वाद्भारतीति संज्ञाऽभिवा सकलशिष्टसंमता बभूवेति संबन्धः ] ॥ ७७ ॥
 योभयभारतीति संज्ञा बभूव सा भारती सरस्वती पुरा पूर्व पुनः प्रसन्नेन दुवाससा
दत्तं शापावधिं सभायां साक्ष्यं यस्य शंकरस्य सर्वज्ञताया निर्वाहाय वत्स्र्थते करि
यति ॥ ७८ ॥
 स भारतीसाक्षिकं सर्ववित्त्वं यस्य तथाभूतोऽपि श्रीशंकरः स्वीयशाक्त्या स्वाधीन.
या मायया शिशुवद्विभातः सन्स्वशैशवस्य बालभावस्योचितं क्रीडोपस्करणादिकमाका


१ ख, ग. घ. 'कैः । व'।