पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
७१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

आा जन्मनो विहितकर्मनिषेवणं ते
स्वप्रेऽपि नास्ति विहितेतरकर्मसेवा ॥
तस्मान्न भेयमपि नारकपातनाभ्प
किं ते मुख्वं प्रतिदिनं गतशोभमास्ते ॥ २४ ॥
निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ
वक्तुं कृपाभरयुताविदमूचतुः स्म ।
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यं न वाच्यमिति द्वितनोति लज्जाम् ।। २५ ।।
कन्या श्रुतिं गतवती द्विजपुंगवेभ्यः ।
सर्वज्ञतापदमनुत्तमरुपवेषाँ
तामुद्विवक्षति मनो भगवन्मदीयम् ॥ २६ ॥




कचित्पाठः । तथाभूताद्विस्पष्टतयाऽग्रे पाठाद्धेतोः श्रेष्टपाठादिति वा । प्रपाठादिति
कचित्पाठः ।। २३ ।।
 किंच जन्मप्रभृति तव वेदविहितस्य कर्मणः सम्यक्सेवनमस्ति विहितादन्यस्य
कर्मणः सेवा तु स्वप्रेऽपि तव नास्ति तस्मान्नारकयातनाभ्योऽपि न त्वया भेतव्यं
तथाच लोकद्वितयदुःखविनिर्मुक्तस्य ते मुखं शोभारहितं किमाम्तेऽत्र किं निमित्तमि
त्यर्थः । वसन्तिलक, वृत्तम् ।। २४ । [ नन्वथापि ।

विहितस्याननुष्ठानान्निन्दितम्य च सेवनात् ।
अनिग्रहाचेन्द्रियाणा नरः पतनमृच्छति ।


 इति स्मृतेरुक्तनिमित्तजपातित्यभीत्याऽयं परिताप इत्यत आह । अभा जन्मन
इत्यादिवसन्ततिलकया ] ।। २४ ।।
 एवमत्याग्रहाद्वहुदिनं निमित्तं वतुं कथ्यमानौ । स्नेहजन्यकृपातिशययुक्तौ पितरौ
कर्म । मण्डनसरस्वत्याविदं वक्ष्यमाणमूचतुः स्म । किमित्यपेक्षायामादौ मण्डनवचनमु
दाहरति । यद्वाच्यं न वाच्यमिति मे लज्जां विस्तारयति तत्स्वमनसि स्थितं तवात्या
महाद्वदामि ।। २५ ।।
 तद्दर्शयति । शोणारूयपुंनदस्य तटे वासं कुर्वतो विप्राणमित्राख्यस्य विपस्य कन्या
सर्वज्ञताश्रयभूताऽनुत्तमरुपयेषवती विमवरेभ्यः श्रवणं प्राप्तवन्यतो हे भगवन्मदीयं
मनस्तामुद्वोढुमिच्छति ॥ २६ ॥ [ आय भगवन् । एतेन वक्ष्यमाणमनोरथपूरणे साम
ग्री सूचिता । शोणाख्येति । पुंपदेनात्र जडात्माऽपि स एव पुमाँलेोकोत्तरो यदनेन


१ न