पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । प्रसभं स विलिख्य पञ्चपादीं परमानन्दभरेण पद्मपादः । उदतिष्ठदतिष्ठद्भ्यरोदी त्पुनरुद्रायति तु स्म नृत्यति स्म ॥ ७० ॥ कविताकुशलोऽथ केरलक्ष्मा मुनिवर्यममुं मुंदं वितेने प्रथते किमु नाटकत्रयी से त्यमुना संयमिना ततो नियुक्तः ॥ अयमुत्तरमादद प्रमादा दनले साऽऽहुतितामुपागतेति ॥ ७२ ॥ मुखत: पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।। वद किं करवाणि किंकरोऽहं वरदेति प्रणमन्व्यजिज्ञपच ॥ ७३ ॥ ५२७ स पद्मपादः प्रसभं हठेन पञ्चपादीं विलिख्य परमानन्दानिशयेनोदतिष्ठदृध्र्वमति ष्ठत्पुनः समतिष्ठत्पुनरभ्यरोदीदानन्दाश्रूण्यमुञ्चत्पुनरुद्रायति स्मै तु पुनर्तृत्यति स्म । वसन्तमालिका वृत्तम् ॥ ७० ॥ कमनो रञ्जको निजकौटरैिः किरीटसंबन्धिरत्नैर्निघृष्टं पादनखाग्रयं येन सोऽमुं मुनिं मुदं वितेने । मालभारिणी वृत्तम् ॥ ७१ ॥ [मुदा हर्पण । अमुं प्रकृतम् । मुनिवर्थ श्रीशंकराचार्यम् । निजेति । एतादृशं वितेने विस्तारितवांस्तं प्रति प्रणना मेति यावत् ] ।। १७१ ॥ एवं प्रसादितेनामुना संयमिना सा नाटकत्रयी कि पथत इति ततो नियुक्तः मादादौ साऽऽहुतितामुपागतेतीदमुत्तरमुपाददे ॥ ७२ ॥ तां नाटकत्रयीम् । हे वरद किंकरोऽहं किं करवाणीति प्रणमन्विज्ञ॥पि- तवान् ७३ १ क. ख. घ. मुदा । २ क. प्रयम् ॥ ७१ ॥ प्र'। ३ ग. स्म पु' । ४ क. 'प्रयं यत्य तादृशममु । स