सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । भगवन्नभिगम्य रङ्गनार्थ पथि पद्याक्षमहं निवर्तमानः ॥ बहुधाविहितानुनीतिनीतो बत पृर्वाश्रममानुलेन गंहम् ॥ १५ ॥ अहमस्य पुरो भिदावदेन्दो रपि पूर्वाश्रमवासनानुबन्धात् ॥ अपठं भवदीयभाष्यटीका मजयं चात्रकृतानुयोगमेनम् ॥ ५६ ॥ ध्र्वस्नतर्कगुरुकापिलतत्रैः ॥ वर्मितो निगमसारसुधातै मतुलं तमजयं तव सूतैः ॥ ५७ ॥ खङ्कास्वड़िविहारकल्पितरुजं काणादसेनामुखे शस्राशस्रकृतं श्रमं च विषमं पश्यत्पदानां पदे ॥ यष्टीयष्टिभवं च कापिलबले खेदं मुने तावके सूतैयक्तिकवंशमौक्तिकमयेनऽऽपद्यते वर्मितः ॥ ५८ ॥ मध्ये स पद्मपादोऽजहद्रदिकं यथा स्यात्तथोऽवादीतू ॥ ५४ ॥[गद्रदति बाष्पन्निक ण्ठध्वन्यनुकरणमेव ] ।। १९५४ ।। पृर्वाश्रममातुलेन स्वगेहं प्रति बहुधाविहितानुनयेन नीतो बतेत्यत्यन्तखेदे ॥१५॥ [ रङ्गनाथं पद्माक्षं विष्णुम् ] ।। १५५ ॥ भेदवादीन्दोरप्यस्याग्रे मम मातुलोऽयामिति पूर्ववासनानुबन्धादहं भवदीयभप्यटी कामपठमस्यां टीकायां कृतोऽनुयोगश्चोद्य येन तमजयं च ॥ ५६ ॥ अजयमित्यनेन प्राप्त गर्वे वारयति । तव सृतैर्वर्मतुल्यै रक्षितस्तमजयं न तु स्वसा मथ्र्येनेति भावः । तानि विशिनष्टि । दग्वा तप्ता चक्रादिमुद्रा येषां तेषां मुखापेक्षा यकमत्रैः । पुनश्च ध्वस्तानि गौतमादिशास्त्राणि यैर्वेदमाग्लक्षणसुंधयाऽञ्जितैः । स्वागता वृत्तम् ॥५७॥ [दग्धेति । दग्धेव मुद्राऽऽकृतिर्यस्य यथा दग्धा काष्ठव्यक्तिः सद्यः परमारुणकान्तरतिसंतप्ता भवति तादृशं मुख रवमतमदनरापादातसतसत्वाद रुणं वदनं येषां भेदवादिनां तेषां यन्मुद्रणं मृीकरणं तस्य मश्रा इव संपादकानि तैरित्यर्थः । वर्मितो वर्म. कवचं संजातं यस्य ] ॥ १५७ ॥ किंच हे मुने यौक्तिकलक्षणवंशमौक्तिकमयैस्तव सूनैर्वर्मितः कवचैरिवं रक्षितः काणा ५२३ १ क. ख. घ. गरे ।। ५५ । २ ख. 'थाऽब्रनीत् । ३ क. 'मुधाजि'।