पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । त्वमग्रणीदर्दाशरथे धनुर्धतां तवानुजस्यापि समो न लक्ष्यते । पुवंगमानामधिपस्य कोटिशो मा मुश्व मा मुश्च वचो विनार्थम् ॥ २९ ॥ सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ॥ वाररां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥ १३० ॥ ५१७ शुष्केऽत्र तेन प्रतियाहि लङ्काम् ।। एव मया कातरुपाजता स्या द्रद्धे तु वाधतव साऽर्जिता स्यात् ॥ २१ ॥ सेतुं वाधे बन्धांयत्वा जहि त्वं दुष्टं चौर्यादेन सीता हृताऽऽसीत् । प्राप्रोषि त्वं कीर्तिमाचन्द्रतारं तेनात्राठिंध बन्धय त्वं कपीन्द्रः ॥ ३२ ॥ इत्थं यत्र प्रेरितोऽगस्त्यवाचा सेतुं रामो बन्धयामास वाधे । तुङ्गेः शृङ्गेर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥ ३२ ॥ यदुक्तं न तत्र मादृगिति तत्राऽऽह । त्वमांत । तस्माद्विनार्थमनाथं दानं वचो मा मुश्च मा मुश्चेति संभ्रमे वीप्सा ॥ २९ ॥ [ त्वमिति । पुवंगमानामित्यादि । सुग्रीवस्यापि समः कोटिशो विचारे कृतेऽपि न लक्ष्यत इति संबन्धः] ॥ २९ ॥ जलानां निधिः समुद्रः ।। १३० । [सहायेति । कश्चिदित्यात्मनामाग्रहणधर्मप रिपालनाथै चिदाभासस्यानिर्वचनीयत्वसूचनेनाऽऽत्मासङ्गत्वज्ञापनार्थं च ।। १३० ।। चारुः सुन्दरश्चासावब्धिश्च तं चारु यथा स्यात्तयेति वा । तेन पानेनास्मिन्समुद्रे शुष्के सति । सा कीर्तिः ।। ३१ । [ उपार्जिता संपादिता ] ।। ३१ ।। यस्मादेवं तस्मात्समुद्रे सेतुं बन्धयित्वा दुष्टं जहि । येन चैौर्यात्सीता हृताऽऽ सीत् । शालिनी वृत्तम् ।। ३२ ॥ तुङ्गेरुच्छूितैस्तेन सेतुना तं रावणमाजौ संग्रामे ॥ ३३ ॥ [ वानरैः सह ]॥३३॥

  • ग. 'धिपाश्च को'। २ क. 'थवत् ॥ २९ ॥ ३ क. *थवदनाथवद्दानं ।