पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । असावसङ्गोऽपि तदाऽऽद्रचेता स्तामाह मोहान्धतमोपहर्ता ॥ अम्बायमस्त्यत्र शुचं जहीहि

  • ब्रवीहि किं ते करवाणि कृत्यम् ॥ ३१ ॥

दृष्टा चिरात्पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।। अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥ ३२ ॥ इनः परं पुत्रक गात्रमेत द्वोढुं न शक्रोमि जरातिशीर्णम् ॥ संस्कृत्य शास्रोदितवत्र्मना त्वं सदृत्त मां प्रापय पुण्यलोकान् ॥ ३३ ॥ सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै मुस्वरुपमेकम् ॥ मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥ ३४ ॥ ब्रह्मवित्सार्वभौमोऽपि लोकसंग्रहाथै तस्या मातुश्चरणौ ननामेति संबन्ध । तदुक्त स्कन्द 'संन्यस्ताखिलकर्माऽपि पितुर्वन्द्यो हि मस्करी । 'सर्ववन्येन यतिना पसूर्वन्द्या प्रयत्नतः' इति ] ॥ ३० ॥ क्षेऽम्बायं तव पुत्रोऽस्ति शुचं शोकं त्यज । उपजातिवृत्तम् ॥ ३१ ॥ आमयराश्तिं पुत्रं चिरादृष्टा । इन्द्रवज्रा वृत्तम् ॥ ३२ ॥ आनुषङ्गिकं कृत्यमप्याह । इत इति । ननु नेदं सतां वृत्तमिति चेत्तत्राऽऽह । हे सदृत्त तवातितेजस्वित्वादेतावता सत्ताभङ्गो नास्तीत्याशयः । उपजाति वृत्तम् ।। ३३ ।। एवमुक्तः श्रीशंकरोऽन्तर्भूतसर्वलोकसुखं ब्रह्मानन्दं प्रापयितुं प्रवृत्त इत्याह सुंतवि

  • इदं चिन्त्यम् । ईडुणयोः प्रवृत्तेर्दू:साधत्वात् । आदर्शपुस्तकेषु

मां ब्रहीत्यादि तु तत्र पठितुं युक्तम् । [ सर्गः १४ ]

  • ग. घ. सुतमनुसृतां न।

तु सर्वेष्विदमेवोपलभ्यते ।