पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ श्रीमच्छकरदिग्विजयः । चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।। कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति ॥ ७० ॥ स्नात्वा पुरा क्षिपति कम्बलवस्वमुख्यै रुचासनं मृदु समं स ददाति नित्यम् । संलक्ष्य दन्तपरिशोधनकाष्ठमग्रयं बाह्यादिकं गतवते सलिलादिकं च ॥ ७१ ॥ श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ॥ श्रीपादपद्मयुगमर्दनकोविदश्च च्छायेव देशिकमसौ भृशमन्वयाद्यः ॥ ७२ ॥ गुरोः समीपे न तु जातु तृम्भते प्रसारयन्नो चरणौ निषदांत ॥ नोपेक्षते वा बहु वा न भाषते न पृष्ठदशीं पुरतोऽस्य तिष्ठति ॥ ७३ ॥ [ सगेः १२ ] अथ तत्र यदृत्तं तद्दर्शयितुमारभते । चित्तानुवर्तति । तन्वी सृक्ष्मा वाग्विभूति यैस्य समन्दभाषण इत्यर्थः । देशिकस्य कश्चिच्छिष्योऽर्जन्यभूत् ॥ ७० ।। स सदैव गुरुशुश्रूषणपर इत्याह । पुरा गुरुन्नानात्पृर्वे स्नात्वा कम्बलवस्त्रप्रमुखै रुचासनं मृदु कोमलं समं समानं क्षिपति करोति तं तं कालं संलक्ष्यैव न त्वाज्ञप्तां नित्यं दन्तपरिशोधनकाg५3यं शास्त्रोक्तं ददाति । बाह्यादिकं गतवते जलमृत्तिकादिकं च ददाति । वसन्ततिलका वृत्तम् ॥ ७१ ॥ विश्राणायाति प्रयच्छति स्म । योऽसँी देशिकं छायेवान्वगच्छत् ॥ ७२ ॥ [ श्रीति । श्रियं यागैश्वर्यसंपदं दिशन्ति तत्साधनयुक्त्युपदेशद्वारा कथयन्तीति श्रादेशिका योगीन्द्रास्तेषामयः शुद्धद्वितात्मैक्याविषयकदृढापरोक्षप्रबोधलक्षणः शुभा वहो विाविर्येभ्यो ब्रह्मविद्रयस्तेषां गुरुः प्रथमसंप्रदायपवर्तकस्तस्मा इत्यर्थः । तन्विति । तनोः शारीरस्य माजेनं माजस्तस्य वस्त्रमित्यर्थः ] || ७२ ॥ वक्तव्यं नोपेक्षते वा बहु वा न भाषते । वंशस्थेन्द्रवंशामिश्रितत्वादुपजातिः । इत्थं किलान्यास्वपि मिश्रितासु स्मरान्ति जातिप्विदमेव नाम’ इत्युक्तत्वात् ।। ७३ ।। १ क. ख. घ. 'जनि ॥ ७० ॥ २ क. 'दि च ।