पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० ० श्रीमच्छंकरदिग्विजयः । संन्यासगृह्याविधिना सकलानिकम ण्यह्नाय शंकरगुरुर्विदुषोऽस्य कुर्वन् ॥ कणे जगौ किमपि तत्त्वमसीति वाक्यं कणेजपं निखिलसंसृतिदुःखहानेः ॥ ७५ ॥ संन्यासपूर्वं विधिवद्धिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम् ।। आाचार्यवर्य: श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥ ७६ ॥ त्वं नासि देहो घटवद्धयनात्मा रुपादिमत्वादिह जातिमत्वात् ॥ ममेति भेदप्रथनादभेद संप्रत्यपं विद्धि विपर्ययोत्थम् ॥ ७७ ॥ [ सर्गः १० ] इत्यादिश्रुतिस्मृत्युक्तमार्गेण सर्वे वित्तं यागे दत्त्वाऽऽत्मन्यारोपितः शोचिष्केशोऽ मिहोत्राझिर्येनास्तमिताऽस्तं गताऽऽशा यस्य स शंकरं भेजे सेवितवान् । मात्रास मकं वृत्तम् ॥ ७४ ॥ संन्यासप्रतिपादकगृह्यसूक्तविधिनाऽस्य विदुषः सर्वाणि कर्माण्यह्वायाञ्जसा सम्यः र्वेञ्श्रीशैकरगुरुः सर्वस्याऽऽध्यात्मिकादिरूपस्य संसृतिदुःखस्य हानेः कर्णेजपं सू कम् । ‘कर्णेजपः सूचकः' इत्यमरः । किमपि तत्त्वमसीतिवाक्यं कर्णे जैौ । वसन् तिलका वृत्तम् ॥ ७५ ॥ [ विदुषः पण्डितस्य । एतेनाधिकारसंपत्तिद्योत्यते ] ||७५ मण्डनोऽपि संन्यासपूर्वकं विधिवद्भिक्षां याचितवान् । पश्चादाचार्यवर्यः श्रीशंक श्रुतिमस्तकम्थमात्मत्स्वमुपदिष्टवान् । कथामतेि तत्राऽऽह । तत्वमसिवाक्यं पुनरा भाषेऽर्थसहित मुक्तवानित्यर्थः । उपजातिवृत्तम् ॥ ७६ ॥ तत्राऽऽदौ त्वंपदार्थमाह । इह दहादैौ त्वं देहो नासि यस्मात्स घटवदनाः क्षत्र हेतवो रूपादिमत्त्वान्मनुष्यत्वादिजातिमत्वात् । ममेदं शारीरमिति भेदमथनाः आत्मा तु । ‘अशब्दमस्पर्शमरूपमव्ययम् । अगोत्रम्' । इत्यादिश्रुत्युक्तोऽहमितिम यगोचरः । ननु मनुष्योऽहं स्थूलोऽहं कृशोऽहमित्यभेदसंपत्ययाद्देह भात्मा न स्यादिति तत्राऽऽह । अभेदसंप्रत्ययं विपर्ययादन्योन्यतादात्म्याध्यासादुि विद्धि । उपजातिवृत्तम् ॥ ७७ ॥ [ विपर्ययो भ्रमः ] ॥ ७७ ॥