पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३९५ श्रीशंकराचार्यो दहनस्य शान्तये महान्तं शरणे साधु नरसिंहरूपमधोक्षजमधोऽ क्षजन्यं ज्ञानं यस्मात्तं विष्णुमधिकं कलाभिर्लसन्ति पदानि यासु ताभिः स्तुतिभिः शीघ्रमतोषयत् । तथाहि । श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभेोगमणिरञ्जितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥ ब्रोन्द्ररुद्रमरुदर्काकेरीटकंटिसंघट्टिताड़ त्रकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचवसरोरुहराजहंस लक्ष्मीटापंह मम देहि करावलम्बम् ॥ २ ॥ संसारघोरगहने चरतो मुरारे मारोग्यभीकरमृगपवरार्दितस्य । भार्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। ३ ।। संपारकूपमतिघोरनिदाघमूलं संप्राप्य दुःखशतसर्पसमाकुलम्य । दीनस्य देव कृपणांपदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥ संसारसागरविशालकरालकालनक्रगाहमैसननिग्रहविग्रहस्य । व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥ आरुह्य दुःखफलितं पतत। दयालो लक्ष्मीनृसिंह मम द करावलम्बम् ॥ ६ ॥ संसारसर्पघनवक्त्रभयोग्रतीत्रदंष्ट्राकरालविषदग्वविनष्टमृतः । नागारिवाहन सुधाविनिवास शैॉरं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥ संपारदावदहनातुरभीकरोरुज्वालावलीभिरतिद्ग्-वतनूरुहस्य । त्वत्पादपद्मसरसशरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥ संसारजालपतितस्य जगन्निवाप सर्वेन्द्रियार्थबडिशार्वझ षोपमस्य । ोत्खण्डितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। ९ ।। संसारभीकरकरीशकराभिघातनिष्पिष्टमर्मवपुषः पकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। १० ।। अन्वस्य मे हृतविवेकमहाधनस्य 'चारैः प्रभो बलिभिरिन्द्रियनामधेयैः । मोहान्धकूपकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। ११ । लक्ष्मीपते कमलनाभ संपरेश विष्णो वैकुण्ठ कृष्ण मधुमृदन पुष्कराक्ष । ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ।।१२॥५९॥ [ नरेति । नरमृगेन्द्ररूपधरमित्यर्थः । गिरिगुहादै सिंहवामपंभवमंस्कारादेवोक्तरू पस्तवनामिति तत्त्वम् ] ।। ५९ ।। ५ ख. 'णास्पद'। २ घ. "प्रासतनि'। ३ ग. ध. चार: । ४ ध, 'पयाऽत्र क'