पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ श्रीमच्छंकरदिग्विजयः । मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् । त्यक्त्वा विरहजदैन्यममन्दं मत्वाऽऽचार्य धैर्यमविन्दन् ॥ ३९ ॥ ते च ज्ञात्वा गानविलोलं तरुणसिक्त धरणीपालम् ॥ विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्तविशेषाः ॥ ४० ॥ राज्ञे ज्ञापितविद्यातिशया स्तेतत्संग्रहविधृतातिशया: ॥ रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारावृतमिव चन्द्रम् ॥ ४१ ॥ रञ्जितमनोहरपश्चाद्रागम् ॥ गीतिगतज्ञोद्रीतश्रुतिसुस्व तानसमुलुसदग्रिमदेशम् ।। ४२ ।। [ सः १० ] मृत्वा पुनरप्युत्थितममरकसंज्ञ नृपं पृथुदिलीपतुल्यं श्रुत्वाऽऽचार्ये मत्वाऽमन्दं विरहजन्यं दैन्यं हित्वा वैर्ये पापुः ॥ ३९ ॥ ते च तरुणीषु सत्तं गानविलोलं भूपालं ज्ञात्वा स्वीकृतगायकवेषा नगरं विविशु र्यतो विदितसमस्तविशेषाः ॥ ४० ॥ राज्ञे ज्ञापितगानविद्यातिशयाः यतस्तस्य राज्ञः संग्रहणाय विधृतोऽतिशयो यैस्ते तारावृतं चन्द्रमिव तरुणीमध्यगतं भूमीन्द्र ददृशुः ॥ ४१ ॥ भूमीन्द्रं विशिनष्टि । वरचामरकराणां तरुणानां कङ्कणै रञ्जितो मनोहरः पश्चा द्भागो यस्य तं पुनश्च गीतिगतिशैरुद्रीतेन श्रवणसुखेन तानेन समुलसन्नमिदेशो यस्य तम् ॥ ४२ ॥ [ वरमुन्नतं यचामरं तद्विशिष्टाः करा हस्ता यासामेतादृशा यास्तरुण्यस्तासां यानि कङ्कणरवणानि रत्नवलयसिञ्जितानि तैर्मनोहरः सुन्दर पश्चाद्भागो यस्य स तथा ] [ गीतीति । गीतिगतिशैः संगीतशास्त्रशैर्यदुत्कर्षेण गीत मत एव श्रुतिसुखं कर्णानन्दजनकं यत्तानमेकतानीभूतनिषादादिसप्तस्वरगतमन्द्रगम्भी

  • एतेन मूले कङ्कणराजितेत्यत्र कङ्कणरवणेति पाठो ज्ञायते । अयमेव च च्छन्दोनुरोधेन समी

नितरच इति भाति ।