पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
२१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहिताभभोजी




 एवं शिवगुरोर्जन्मोक्त्वा तचरितमाह । स शिवगुरुर्बह्मचारी गुरुगेहवासशलि
स्तस्य गुरोः कार्यकारी विहितं भिक्षया लब्धं गुरवे निवेदितमन्नं भोक्तुं शीलमस्या
स्तीति । तथा हुताशं हुतभुजं वाहूं सेवितुं शीलमस्यास्तीति । तथा व्रतेन ब्रह्मचर्य
नियमेन स्वीयं वेदमध्यगीष्टाधीतवान् ॥ ६॥ [ निजं वेदं तैत्तिरीयशाखारूयं मुख्यं
यजुर्वेदम् । तदाहुश्चरणव्यूहकाराः ।

‘मत्रब्राह्मणयोर्वेदविगुणं यत्र पठ्यते ।
यजुवदः स विज्ञया ह्यन्ये शाखान्तराः स्मृता।


 इति । अद्यापि तद्देशे तज्जातीयद्रविडेषु तैत्तिरीयशाखाया एव प्राचुर्योपलब्धेः ।
ऋक्सामशाखिनां तु काचित्कत्वात् । श्रीमद्भाष्यकारचरणैः ‘अथातो ब्रह्मजिज्ञासा’
इति शारीरकाख्योत्तरमीमांसारम्भसूत्रे * तद्विजिज्ञासस्व ' इति तद्वाक्यस्यैव
समुदाहृतत्वाच्च । नच जिज्ञासापद्घाटितसूत्रसाधम्यत्तदुदाहरणमिति वाच्यम् । ‘भूमा
त्वेव विजिज्ञासितव्यः' इति च्छान्दोग्यवाक्यस्य तथात्वेन तदेव कुतो नोदाहृतमिति
प्रश्रावकाशात् । नापि तत्र लिङ्गसाम्याभाव इति सांप्रतम् । तत्रैवाष्टमाध्याये ‘अथ
यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वे
ष्टव्यं तद्वाव विजिज्ञासितव्यम्' इत्येतस्यापि समानलिङ्गत्वात् । तस्माच्छिवगुरोस्तै
त्तिरीयारूयमुख्ययजुःशाखैवेति दिक् ] ॥ ६ ॥
 यतः क्रियानुष्ठानं फलं यस्य सोऽर्थबोधो विचारं विना नैव जायते । अतो
वेदानधीत्य तदनन्तरं तद्विचारं चकार । वेदार्थविचारात्मकं पूर्वमीमांसाशास्त्रमधी
तवान् । नन्वधीतस्वाङ्गस्वाध्यायस्तदर्थं स्वयमेव कुतो नावबुद्धवानिति चेत्तत्राऽऽह ।
हि यस्माद्वेदो दुबोधतरो विचारं विनाऽतिशयेन दुर्घटो यथार्थबोधो यस्य सः। ‘उपे
न्द्रवत्रा जतनास्ततो गौ' ॥७॥ [क्रियेति । आदिना ‘उद्यन्तमस्तं यन्तमादित्यमाभेि
ध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नुते’ ‘असावादित्यो ब्रह्म' इति ' बौव सन्ब्र
हाप्येति य एवं वेद ' इति तैत्तिरीयारण्यकश्रुतिचोदितं ध्यानमेव प्राह्यम् ।
तस्यैवानुषेयत्वात् । ज्ञानस्य तु वस्तुतत्रत्वेनातथात्वाच । तदुक्तं वार्तिके ।

‘वस्तुतम्रो भवेद्वोधः कर्तृतश्रमुपासनम्' इति ॥ ७ ॥