पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६ ] बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि । त्वामेवमित्थं विरंहय नास्ति यस्तानि सम्यग्विरीतुमीष्ट ॥ ४४ ॥ निसर्गदुज्ञनतमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् ॥ छेशस्तु तावान्विरीतुरेषां यावान्प्रणेतुर्विबुधा वदन्ति ॥ ४५ ॥ भावं मदीयमवबुध्य यथावदेवं भाष्यं प्रणेतुमनलं भगवानपीशः । सांख्यादिनाऽन्यथयितं श्रुतिमूर्धवत् - द्धर्तु कथं परशिवांशमृते प्रभुः स्यात् ॥ ४६ ॥ मत्सूत्रभाष्यकरणादपि त्वं पाकृतो न भवसीत्याशयेनाऽऽह । बहवोऽर्था गर्भ येषां निगूढो भावो येषां पुनश्च लघूनि मत्कृतानि यानि सूत्राणि तानि त्वां विहायै वंप्रकारेण सम्यग्यो विवरीतुं विवरणं कर्तु समर्थः स नास्ति ॥ ४४ ॥ [ बह्वर्थेति । सूत्राणीति शेषः । अत एव पाराशरपुराणेऽपि सूत्रलक्षणमित्थमेव कथितम् । ‘अल्धाक्षरमसंदिग्धं न्यायवद्विश्वतोमुखम् । अस्तेोभमनवद्ययं च सूत्रं सूत्रकृतो विदु ' इति ] || ४४ ॥ २७३ किंच सूत्रकृत्परिश्रमतुल्य एवैषां व्याख्यातुः परिश्रम इति देवाः पण्डिताश्च वद् न्तीत्याह । निसर्गात्स्वभावादेवातिशयेन दुज्ञनानि सूत्राणि यथाभूतार्थतो ज्ञातुं को वाऽलं न कोऽपि समर्थो हे सन्यत एषां सूत्राणां प्रणेतुर्यावान्छेदास्तावानेवैषां विवरण कर्तुः छेश इति विशेषज्ञा देवाश्च वदन्ति ॥ ४५ ॥ एवं यथा त्वया मदीयो भावो बुद्धस्तथा तं यथावद्विज्ञायैश्वर्ययुक्तोऽपि कर्तुमक तुमन्यथा कर्तु समर्थोऽपि कश्चिद्भाष्यं प्रणेतुमनलं समर्थो न भवति यथावदेवं भाष्य मिति वा यत एवमतः परशिवांशं विना सांख्यादिना विपरीततां प्रापितं वेदान्तमार्ग मुद्धर्तु कथं प्रभुः समर्थः स्यादित्यर्थः । वसन्ततिलका वृत्तम् ॥ ४६ ॥ [ सांख्या दिनेति । आदिना मीमांसकतार्किकादिः । अन्यथयितं विपरीततां प्रापितम् ]॥४६॥ १ क. "दिना विलुलितं श्रु'।