पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


इत्युक्तवन्त कृपया महात्मा
व्यदीपयत्संन्यसनं यथावत् ॥
प्राहुर्महान्तः प्रथमं विनेयं
तं देशिकेन्द्रस्य सनन्दनाख्यम् ।। १४ ।।
त्सांयात्रिकीभवनमर्दयमानमेनम् ।।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं
निन्ये निपातितकृपारसकेनिपातः ।। १५ ।।




[भो भगवञ्शंकराहमित्यार्थिकम् । त्वा त्वाम् । भिषजां वैद्यानां मध्ये । भिषक्तमं संसाररो
गापहारकत्वाद्वैद्यनाथत्वेन जगत्प्रसिद्धत्वात् ‘भेषजं भवरोगिणाम्' इत्यादिस्मृत्युक्तत्वाच
सकलवैद्यराजाधिराजामिति यावत् । शृणोमि ब्रह्मवादिवदनादाकर्णयामीत्यर्थः । इति
शब्दः श्रुतिसमाध्यर्थः । निरुक्तानुपूर्वी विशिष्टया श्रुयेत्यर्थः । इयं हि श्रुतिः शाकल
संहितायां द्वितीयाष्टके ‘उन्नो वरौिं अर्पय भेषजेभिर्भिपक्तमं त्वा भिषजां शृणोमि’ इति
रुद्रसूते समाम्नायते । विस्तरस्तु तद्भाष्य एव ज्ञेयः । अनुपयोगान्नेह लिख्यत इति
दिक् । उपलक्षणमिदं श्रुत्यन्तरस्यापि । तथाच तैत्तिरीयाः समामनन्ति । ‘अध्यवोच
दधिवक्ता प्रथमो दैव्यो भिषक्’ इति । उक्तस्य प्रतिपादितस्य परमेश्वरस्येत्यर्थः । यः ।
उदितेति । उदितः प्रकाशं प्राप्तश्चासावतारश्चति तथा । एतेनाद्वैतविद्याप्रतिष्ठापक
त्वन मूलाज्ञानतमः शामकत्वं व्यज्यते । अभूद्भवत्स एव त्वं न उपास्योऽसीति
पूर्वेणान्वयः । रूपकमलंकार: ] ।। १३ ।।
 इत्युक्तवन्तं ब्राह्मणसूर्नु महात्मा श्रीशंकराचार्यः करुणया विविवत्संन्यसनं व्यदी
पयत्तं सनन्दनसंज्ञ देशिकेन्द्रस्याऽऽच शिष्यं महान्तः प्राहुः ॥ १४ ॥ [ संन्यसनं
प्रारमहंस्यम् । सनन्दनाख्यं सनन्दन इति योगपट्टशालिनम् । ‘अरुणः समभूत्सन
दनः' इति तृतीयसगोंक्तिरयमरुणावतार इति ज्ञेयम् ] ॥ १४ ॥
 तदभीष्टं सम्यक्सावितवानित्याह । संसारलक्षणस्य घोरसमुद्रस्य तरणायानारतं
सांयाविकीभवनमर्दयमानं पोतवणिक्त्वं भवेति याचमानमेनं सनन्दनं हन्त तदानीमे
वात्तमाश्रमतरी संन्यासाश्रमलक्षणां नौकामाधरोप्य पारं नीतवान्यतो नितरां शिष्येष
स्थापितायाः कृपाया रस एव केनिपातो नौकादण्डो यस्य

'नौकादण्डः क्षेपणी स्यादरित्रं केनिपातक:


 इत्यमरः । निपातितः छपारस एव केनिपातो येनेति वा ॥ १५ ॥ संसारेति ।
संसार एव घोरजलधिगजलादिसमुद्रवत्तत्त्वसाक्षात्कारमन्तराकालत्रयेऽपि दुस्तर


१ क. तदिष्टं ।