पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


शंकरः सविनयैरुपचारै
रभ्यतोषयदसौ गुरुमेनम् ॥
ब्रह्म तद्विदितमप्युपलिप्सु
संप्रदायपरिपालनबुद्धया ॥ १०२ ॥
भक्तिपूर्वकृततत्परिचर्या
तोषितोऽधिकतरं पतिवर्यः ।।
बह्मतामुपदिदेश चतुर्भि
र्वेदशेखरवचोभिरमुष्मै ॥ १०३ ।।




शिष्येण हि मुरोः पादौ पूजनीयाविति शिष्टाचारः । इत्युपादेश संप्रदायं सूचया
मास नतु किंचिदप्यन्यदिति प्रथममश्रसमाधानार्थे योजना । तथा स श्रीशंकराचा
योऽपि तत्र तेषु पूर्वोक्ततत्रस्थसंयमिषु मध्ये । आचार इत्युपदिदेशेति प्राग्वदेवेति
द्वितीयप्रश्रोपशान्त्यर्थं योजनीयम् ] ॥ १०१ ॥
 असैौ शंकरो विनयसहितैरुपचारैरेनं गोविन्दनाथं गुरुमभ्यतोषयत् । किमिच्छ
न्नित्यत आह । तदुपनिषत्मसिद्धमखण्डैकरसं ब्रह्म सम्यग्ज्ञातमप्युपलब्धुमिच्छुः । ननु
विदितोपलिप्सायां को हेतुरिति तत्राऽऽह । संप्रदायेति । तद्विज्ञानार्थ ‘स गुरुमे
वाभिगच्छेत्’ ‘आचार्यवान्पुरुषो वेद' इत्यादिश्रुत्युक्तगुरूपसदनादिलक्षणसंप्रदायस्य
भरिपालनबुद्धयेत्यर्थः । स्वागता वृत्तम् ॥ १०२ ॥ [ विदितमपीधरत्वेनाऽऽवरणा
भावादनवरतं ज्ञातमपीत्यर्थः ] [ विदितेऽप्युपलिप्साऽनुचितैवेत्यत्राऽऽह । संप्रदाये
त्यादिशेषेण । तद्विज्ञानार्थ 'स गुरुमेवाभिगच्छेत्’ इति श्रुत्याद्युपदिष्टसंप्रदायसं
रक्षणबुद्धयैव विदितमपि तद्वह्मोपलिप्सः सान्नित्यादियोजना । तस्माद्वरुभक्तिरेव मुक्ति
मूलमित्याशयः ] ॥ १०२ ॥
 भक्तिपूर्व कृता या तस्य परिचय तत्कृता सेवा त्याऽधिकतरं यथा स्यात्तथा पार
तोषितो यातिश्रेष्ठो गोविन्दनाथो वेदानामृग्यजुःसामाथर्वणाख्यानां यानि शिरांस्युपनिषद
स्तेषां वचोभिः क्रमेण ‘प्रज्ञानं ब्रह्म' 'अहं ब्रह्मास्मि' 'तत्त्वमसि’ ‘अयमात्मा बह्म'
इति चतुर्भिर्वचनैरमुष्मै श्रीशंकराय ब्रह्मभावमुपदिदेश ॥ १०३ ॥ [ यतिवयों याति
श्रेष्ठः श्रीगोविन्दभगवत्पूज्यपादः । अत्र डिण्डिमकारः पञ्चदश्युक्तमूलकारैककृतमहावा
क्यविवेकानुसारेणगर्गादिवेदानां क्रमेण ‘मज्ञानं ब्रह्म’ ‘अहं ब्रह्मास्मि’ ‘तत्वमासि’ ‘अय
मात्मा ब्रह्मा' इति चत्वारि महावाक्यान्युदाजहार तत्समीचीनमेव । सांप्रदायिकेत्याद्यु
तरपद्योक्तनिरुक्तोपदेशमात्राकलितचतुर्लक्षणोत्तरमीमांसारहस्यत्ववर्णानातू । तथा हि ।
मज्ञानं ब्रह्म' इत्यूग्वेदमहावाक्ये स्वप्रकाशचिन्मात्रवस्तुन एवाव्यावृत्ताननुगतं वस्तु
ब्रहेति भण्यते ।