पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१६९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

आत्मीयमन्दिरसमीपगतामथाऽसौ
चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयदूद्वहधाम किंचि
त्सा निम्रगाऽऽरभत ताडयितुं तरङ्गः ॥ ७५ ॥
वर्षासु वर्षति हरौ जलमेत्य किंचि
दन्तःपुरं भगवतोऽपनुनोद मृत्साम् ॥
आरब्ध मूर्तिरनघा चलितुं क्रमेण
देवोऽबिभेदिव न मुञ्चति भीरुहिंसाम् ॥ ७६ ॥




संन्यासग्रहणाय श्रीशंकरस्य गमनं वर्णयिष्यन्गमनसमये स यत्कृतवांस्तद्वर्णयितु
मारभते । आत्मीयेति । अथानन्तरमसौ यां विदूरगां नदीं मातुर्हिताय स्वीयमन्दिर
समीपगतां चक्रे तस्यास्तीरं संश्रितस्य यदुश्रेष्ठस्य श्रीकृष्णस्य धाम स्थानं किंचित्सा
नदी तरझैस्ताडयितुमारभत ॥ ७५ ॥ [ अथ मातृसंरक्षणव्यवस्थाविधानानन्तरम् ।
इत्थं तदीयं गमनावसरे चरितमासीदित्यार्थिकम् । तदेवाऽऽह । असैौ श्रीशंकराचार्यः ।
याम् । विदूरेति । पूर्वोक्तामति दूरस्थां पूर्णाभिधनदीमित्यर्थः । जननीति । आत्मी
येति । चक्रे । सा निम्नगा । एतेन वक्ष्यमाणकर्मणि नीचगत्वं हेतुद्योतितः] ॥७९॥
 किंच वर्षासु हरौ देवेन्द्रे वर्षति सति । ‘इन्द्रो दुश्यवनो हरिः’ इति हलायुधः ।
किंचिजगलं भगवतो विष्णोरन्तःपुरमागत्य मृत्सां प्रशस्तां मृत्तिकामपनुनोद ततश्चान
वद्या कृष्णमूर्तिः क्रमेण चलितुमारब्ध प्रवृत्ता । ननु तबगलं तद्धिंसां कुतो म मुक्तव
दिति तत्राऽऽह । देवोऽबिभेदिव भयं प्राप्त इवाभवत् । भीरुहिंसां च कोऽपि न
त्यजतीत्यत इत्यर्थः ॥ ७६ ॥ [ भगवतो निरुक्तश्रीकृष्णस्य । अन्तःपुरमन्तर्रह
मेत्य । किंचिन्मृत्सां ‘प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका' इत्यमरात्पशास्तमृदमित्यर्थः।
अपनुनोद दूरीचकारेत्यन्वयः । ततः किं तत्राऽऽह । भारब्धेत्यादिना । अतोऽनघा
निर्दोषाऽपि श्रीकृष्णमूर्तिः क्रमेण चलितुम् । आरब्ध प्रवृत्ताऽऽसीदिति संबन्धः ।
नन्वेवं तहश्धरेण श्रीकृष्णेन सा नद्येव किमिति सेतुस्थलीयसमुद्रवन्न शिक्षितेत्याशङ्कय
समाधत्ते । देव इत्यादिचरमचरणेन । यतो देवः श्रीकृष्णः । अबिभेदिव न परमे
धरावतारेण श्रशिशंकराचार्येण साक्षात्स्वमात्रनुग्रहार्थमियं नदी स्वगृहनिकटमानीता
मया कथं वा तिरस्कार्येति केवलं भयमेवाऽऽपेवोति न किंतु भीरुहिंसाम् । ‘विशे
षास्त्वङ्गना भीरुः' इत्यमरान्नद्याः स्त्रीत्वाद्वीरोर्नदरूिपायात्रिया हिंसामपि मुञ्चति
ऋतत्वेनाखण्डं त्यजतीति योजना । उत्प्रेक्षावाचकेव शब्देन वस्तुतो हरिहरयोरुभ
योरपि परबह्मत्वेनाभेदाद्भक्तानुग्रहार्थ लीलानाव्य मेवोक्तभयादिवि द्योत्यते ] ॥७६॥


१ ग. मृत्रुनाम् ॥ २ ग. ऋत्रुना ।