पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


प्रस्थातुकाममनघं भगवाननङ्ग
वाचाऽवदत्कथमपि प्रणिपत्य मातुः ॥
पादारविन्दयुगलं परिगृह्य चाऽज्ञां
श्रीशंकरं जनहितैकरसं स कृष्णः ॥ ७७ ॥
आनेष्ट दूरगनदीं कृपया भवान्यां
सा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।
छिश्नाति ताडनपरा वद कोऽभ्युपायो
वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥ ७८ ॥
आकण्र्य वाचमिति तामतर्नु गुरुर्न
प्रोदृत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव न पत्र बाधा
नद्येत्युदीर्य मुखमास्वचिराय चेति ॥ ७९ ॥




 एवं नद्या छेशितो भगवाञ्श्रीकृष्णोऽनङ्गयाऽशरीरया वाचा श्रीशंकरमवददुक्तवान् ।
तं विशिनष्टि मातुश्चरणकमलद्धं मणिपत्य केनापि प्रकारेण मातुराज्ञां च परिगृह्य गंतु
कामं सकलदोषविनिर्मुक्तमेतेन स्वस्याज्ञानादिदोषनिवत्यर्थे तस्य गमनेच्छा वारिता
तर्हि किमर्थं तस्य गमनेच्छेत्यत आह । जनानां हितमेको मुरूयो रसो यस्य तं तथाच
लोकोपकाराय तस्य गमनसंन्यासग्रहणादिकमिति भावः ॥ ७७ ॥ [ स पूर्वोक्तः ।
भगवान्षड़णैश्वर्यवान्कृष्णः । अत एव । अनङ्गेति । अशरीरवाण्येत्यर्थः । कथमपि
यथाकथंचिदपि । एतेन प्रेमातिशयः सूचितः ] ॥ ७७ ॥
 यदुवाच तदाह । यां दूरगनदीं भवान्कृपयाऽऽनीतवान्साऽत्यन्तं निरन्तरमनन्तो
र्मिरूपैर्हस्तैस्ताडनपरा मां छिश्राति छेशनिवृत्तौ वद कोऽभ्युपायो यतो वस्तुं न समर्थो
भवामि हे द्विजपुत्र त्वं यास्यतः सुतरां वस्तुं न क्षम इत्यर्थः ॥ ७८ ॥ [ बहुलेति ।
विपुलकलोलकरैरित्यर्थः ] ॥ ७८ ॥
 श्रीकृष्णोक्तं श्रुत्वा किं कृतवानित्यपेक्षायामाह । आकर्णेति । इत्येवं तामतनुम
शारीरां वाचं श्रुत्वानोऽस्माकं गुरुरिति ग्रन्थकारोक्ति । अचलमपि कृष्णं शनकैर्भ
जाभ्यां प्रकर्षेणाङ्गभङ्गादिकं विनेवाँदृत्य समीप एव प्रकर्षेण पुनश्चलनं यथा न स्यात्तथा
स्थापितवान् । ननु निकटस्थापनेन पुनरपि नदीबाधा भविष्यतीति चेत्तत्राऽऽह ।
यस्मिन्स्थाने नद्या बाधा नास्ति तत्रेत्यर्थः । चिरकालं सुखमुपविशेत्युक्त्वा च प्राति
धिपदित्यन्वयः ॥ ७९ ॥ [ अचलमपि कृष्णं प्रकृतमूर्तिभूतं श्रीकृष्णमित्यर्थः । मोटू
त्य । अवयवभङ्गभावरूपप्रकर्षेणोद्धरणकमकृत्येत्यर्थः । यत्र नद्या नदीकर्तृका ।