पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


निजगाद कथान्तरे मुनी
अञ्जननी तस्य समस्तदर्शिनः ॥
श्रीमच्छकरदिग्विजयः ।
भगवन्तो यदुपागता गृहान् ॥ ३९ ॥
६क कलिर्बहुदोषभाजनं
क च युष्मचरणावलोकनम् ।.
तदलभ्यत चेत्पुराकृतं
मुकृतं नः किमिति प्रपञ्चये ॥ ४० ॥
शिशुरेष किलातिशैशवे
यदशेषागमपारगोऽभवत् ॥
महिमाऽपि यद्दुतोऽस्य त
द्वयमेतत्कुरुते कुतूहलम् ॥ ४१ ॥




ते मोक्षनिष्ठा अमी ऋषयोऽमुना श्रीशंकरेण सह कथाः कृतवन्तः । मेोक्षसंश्रया
इति कथानां वा विशेषणम् ॥ ३८ ॥ [ परमार्थति । अद्वैतमात्रपर्यवसायिनीरि
त्यर्थः ] ॥ ३८ ॥
 कथानामन्तरेऽन्तराले तस्य सर्वज्ञस्य जननी मुनीनुवाच । यदुवाच तदाह । वय
मद्य कृतार्थतां प्राप्ता यद्यस्माद्भगवन्तो गृहानुपागताः ॥ ३९ ॥
 भगवदागमनं न केवलं कृतार्थताया एव संपादकमपितु जन्मान्तरीयानन्तसुकृतसू
चकमपीत्याशयेनाऽऽह । केति । बहुदोषभाजनं कलिः क । क च युष्मचरणावलो
कनं तथाच समस्तदोषाश्रये कालियुगेऽत्यन्तालभ्यं तद्युष्मचरणावलोकनमलभ्यत चे
तर्हि नोऽस्माकं पुराकृतं पुण्यं किमिति प्रपञ्चये तद्वर्णनमशक्यमित्यर्थः ॥४०॥ [ ननु
कोऽत्र विस्मयः सुब्राह्मणानां गृहान्पति हि सुब्राह्मणाः समायान्त्येवेत्यत्राऽऽह ।
केति । तदिति । निरुक्तकल्पवच्छेदनापि श्रीमचरणावलोकनमित्यर्थः ] [ अल
भ्यत चेत्ताई तन्मूलीभूतं पुराकृतं जन्मान्तरार्जितम् । निरुक्तकार्यलिङ्गानुमितम् ।
नोऽस्माकं सुकृतमेवास्तीति संबन्धः। अथ ‘धर्मः क्षरति कीर्तनात्' इति स्मरणाज्झटिति
सावधाना सत्याह । किमितीत्यादिशेषेण । तत्सुकृतमहं किमिति प्रपश्चये कस्माद्धेतो
वैर्णयामि तत्फलस्य संजातत्वादवशिष्टस्य तस्य वर्णनेन नाशसंभवादमानत्वभङ्गापाताच
नैव वर्णयामीत्यन्वय ] ॥ ४० ॥
 एवं स्तुत्याऽभिमुखीकृतान्मुनीन्किचित्प्रष्टुमारभते । शिशुरिति । एष भवदमे
स्थितः शिशुरतिबाल्ये सर्वागमपारगो यदभवन्महिमाऽप्यस्य यददुतोऽभवदेतद्भयं कु


१ ग. मोक्षाश्र'। २ ख. 'क्षश्र'। ३ ख.'नी सज्ञान्मुनी'।