पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१५५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


कृतविद्यममुं चिकीर्षवः
श्रितगार्हस्थ्यमथाऽऽप्तबन्धवः ॥
अनुरुपगुणामचिन्तय
न्ननवद्येषु कुलेषु कन्यकाम् ॥ ३५ ॥
अथ जातु दिदृक्षवः कला
ववतीर्ण मुनयः पुरद्विषम् ।
उपमन्युद्धीचिगौतम
त्रितलागस्त्यमुखाः समाययुः ॥ ३६ ॥
प्रणिपत्य स भक्तिसंनतः
प्रसविञ्या सह तान्विधानवित् ॥
विधिवन्मधुपर्कपूर्वया
प्रतिजग्राह सपर्यया मुनीन् ॥ ३७ ॥
विहिताञ्जलिना विपश्चिता
विनयोक्तयाऽर्पितविष्टरा अर्मी ॥
ऋषयः परमार्थसंश्रया
अमुना साकमचीकरन्कथाः ॥ ३८ ॥




 पीश्धरावतारत्वेन विषयसुखादौ तुच्छत्वधीस्वाभाव्याद्विवाहानिच्छुत्वमुचितमेवेति
भावः ]।। ३४ ।।
 आप्ताश्च बन्धवश्च त आप्ताश्च ते बन्धवश्चेति वा । कृता संपादिता विद्या येन
तममुं श्रितं गार्हस्थ्यं येनैवंविधं चिकीर्षवः कर्तुमिच्छवोऽनुरूपा गुणा यस्यास्तथाभूतां
कन्यकां दोषवर्जितेषु कुलेष्वाचिन्तयन् । वियोगिनी वृत्तम् ।। ३५ ।॥ [ अथ तदुद्वा
हकालमाप्त्यनन्तरम् ] ।। ३५ ।।
 अथानन्तरं जातु कदाचित्रिपुरद्रं महादेवं कलियुगे श्रीशंकरात्मनाऽवतीर्ण द्रष्ट
मिच्छव उपमन्युपमुखा मुनयः समाययुः ।। ३६ ।।
 भक्त्या सम्यङ्नतो नम्रः प्रसवित्र्या जनन्या सह मणामपूजादिविधानवित्स श्रीशं
करस्तान्मुनीन्प्रणिपत्य प्रकर्षेण नत्वा मधुपर्कः पूर्वमादौ यस्यास्तया सपर्यया पूजया
प्रतिजग्राह स्वागतं कृतवानित्यर्थः ।। ३७ ।।
 विहिताञ्जलिना विपश्चिता विदुषा श्रीशंकरेण भगवन्त एतान्यासनानि परिगृह्यन्ता
मिति विनयपूर्विकयोक्त्याऽर्पिता विष्टरा भासनानि येभ्यस्ते परमार्थस्य संश्रयो येषां