पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


यस्य नैव सदृशो भुवि बोद्धा
दृश्यते रणशिरःसु च योद्धा ॥
तस्य केरलनपस्य नियोगा
दृश्यसे मम च सत्कृतियोगात् ॥ १२ ॥
पूजिताः सदसि यस्य वसन्तः ॥
पण्डिताः सरसवादकथाभिः
खण्डितापरगिरोऽवितथाभिः ॥ १३ ॥




सामथ्र्य वा बिभर्तीति शक्तिभृत्सचिवोऽजिज्ञपत्समं यथा स्यात्तथाँ विज्ञापितवौनितिवा
॥ ११ ॥ [ तदनु निरुक्तराजाज्ञोत्तरमेव । सेति । संपदवधीभूतदिव्यगजोपलक्षित
नानाविधरत्नसहिताभिरिति यावत् ][ सरसेति । रम्यशब्दार्थाभिरित्यर्थः । एतादृ
शीभिः । आभिर्वक्ष्यमाणाभिरुक्तिभिः समं सार्धम् । अजिज्ञपद्विज्ञापयामासेत्यन्वयः ।
परिकरादिरलंकारः ] ॥ ११ ॥
 ता एव दर्शयति । यस्य सदृशो बोद्धा रणमूर्धसु युद्धकर्ता च भुवि नैव दृश्यते
तस्य केरलदेशाधिपतेराज्ञातस्त्वं सर्वोत्तमो दृश्यसे । नन्वन्य एव तन्नियोगादागत्य मां
कुतो न दृष्टवान्भवानेव वा पूर्वमित्याशङ्कयाऽऽह । मम सत्कृतेः पुण्यस्य योगात् ।
ममेत्यन्यव्यावृत्तिः । योगादिति पूर्वकालव्यावृतिः ॥ १२ ॥ [ अत्र ऋपस्येत्यन्तं
सरलमेव । सत्कृतीति । सत्कृतेस्त्वत्सत्कारस्य योगो योजनं यास्मिन्स तथा तस्मा
दित्यर्थः । एतादृशान्नियोगादाज्ञाविशेषादित्यर्थः । भो भगवन्निति शेषः । मम च ममा
१ीति यावत् । एतेन स्वानधिकारित्वध्वनने स्वस्मिन्नमानित्वं सूच्यते । त्वमित्यार्थि
कम् । दृश्यसे चाक्षुषीभवसीति संबन्धः । एतेन समाप्तपुनरात्तत्वं सत्कृतीत्यस्य प्रत्यु
क्तम् । निरुक्तविशेषणस्य पकृतागमनपयोजनाकाङ्क्षापूरकत्वात् ] ॥ १२ ॥
 अथ राज्ञः प्रार्थितमदानपात्रतासूचनाय तं स्तुवन्प्रार्थयते । राजितेतिद्वाभ्याम् ।
राजितदीप्तिमद्भिराभैः सुवर्णमयैर्वत्रैर्विलसन्तः शोभमानाः पूजिताः पूजां प्राप्ता अवि
तथाभिरव्यर्थाभिः सरसा रसयुक्ताश्च ता वादकथाश्च ताभिः खण्डिता अपरेषामन्येषां
गिरो वाचो यैस्ते पण्ड़िता यस्य सदसि सभायां वसन्तो वसन्तीत्यर्थः ।

'अभ्रं मेघे च गगने धातुभेदे च काश्चने


 इति मेदिनी ॥१३॥[पूजिताः । राज्ञेति शेषः । अत एव । विलसन्तः]॥१३॥


३ ख. 'था वा वि'। २ ख. "वानू ॥ ११ ॥ ता ।