पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


प्रातरेव समलोकत लोक
शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं
माधवस्य समया सदन ताम् ।। ९ ।।
एवमेनमतिमत्र्यचरित्र
सेवमानजनदैन्यलवित्रम् ।
केरलक्षितिपतिर्हि दिदृक्षु
प्राहिणोत्सचिवमादृतभिक्षुः ॥ १० ॥
सोऽप्यतन्द्रितमभीरुपदाभि
प्राप्य तं तदनु सद्विरदाभिः ।।
शक्तिभृत्सममजिज्ञपदाभिः ॥ ११ ॥




 शीतेन वायुनाऽऽहृतैर्जलकणैः पवित्रितो लोकः प्रातरेव माधवस्य लक्ष्मीपतेर्विष्णोः
समया सदनं मन्दिरस्य समीपे प्रवहन्तीं तां धुनीं नदीं नूतनामिव समलो
कत ॥ ९ ॥ [ लोको जन । प्रातरेव । शीतेति । एतादृशः सन् । सदनं श्रीमद्भ
गवत्पादगृहं प्रति । समया ‘समया निकषा हिरुकू' इत्यमरान्निकटप्रदेश इत्यर्थः ।
नूतनामभिनवामेव । माधवस्य विष्णोः । धुनीमिव ‘तटिनी द्वादिनी धुनी' इत्यमरा
द्विष्णुचरणसंभूतां भगीरथीमिवेत्यर्थः । एतादृशीं तां पूर्वोक्तस्वकृतमार्थनया दत्तवरां
पूर्णानदीमिति यावत् । समलोकत सम्यक्प्रमयैव व्यालोकयामासेति संबन्धः] ॥ ९ ॥
 एवमनेन प्रकारेण मत्र्यानतिक्रान्तानि चरित्राणि यस्य तं सेवमानानां जनानां
मनोरथपूरणेन दैन्यस्य लवित्रं छेदकमेनं श्रीशंकरं द्रष्टुमिच्छुराटता भिक्षवो येन स
केरलक्षितिपती राजशेखरारूयः सचिवममात्यं प्रेषितवान् ॥ १० ॥ [ सेवमानेति ।
दात्रं लावित्रम्' इत्यमराद्भक्तजनदैन्यच्छेदकमित्यर्थः ] [ ननु किमुक्तभूपेन साधिवप्रेषण
तच्छलार्थं कृतम् । नेत्याशयेन तं विशिनष्टि । आदृतेति । सत्कृतभिक्षुक इत्यर्थः ।
एतेन समाप्तपुनरात्तत्वं प्रत्युक्तम् । विशेषणस्याऽऽकाङ्क्षापूरकत्वात् ] ॥ १० ॥
 सोऽमात्योऽपि तं सममतन्द्रितमनलसमतन्द्रितं यथा स्यात्तथेति वा । अभीर्भयवजित
उपदीयत इत्युपदोपायनम् । ‘डुदाठ्दाने’ ‘आतश्चोपसर्गे' इत्यङ् ।
 'उपायनमुपग्राह्यमुपहारस्तथोपदा ' इत्यमरः । उपदाभिरुपायनभूताभिः समीची
नाभिरिदाभिः करेणुभिः सह तं श्रीशंकरं प्राप्य तदनु ततः प्राप्तः पश्चात्सरसानि
मनोज्ञानि पदानि यासु सरसानामिति वा । एवंविधाभिराभिरुक्तिभिः शक्ति शिवां