पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१२५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


वृत्यन्त्या रसनाग्रसीमनि गिररां देठयाः किमडूघिकण
न्मञ्जीरोर्जितसिञ्जितान्युतनितम्बालम्बिकाञ्चीरवाः ।
किं वल्गत्करपद्मकङ्कणझणत्कारा इति श्रीमत
शङ्कामङ्करयन्ति शंकरकवेः सद्युक्तयः सूक्तयः ॥ ८२ ॥
वर्षारम्भवितृम्भमाणजलमुग्गम्भीरघोषोपमो
वात्यातूर्णविघूर्णदर्णवपयःकलोलदपपहः ।
उन्मीलन्नवमलुिकापरिमलाहंतानिहन्ता निरा
तङ्कः शंकरयोगिदेशिकगिरां गुम्फः समुज्तृम्भते ॥ ८३ ॥




एतादृशाः सन्तोऽत एव । आधीति । आधिरेव 'पुंस्याधिर्मानसी व्यथा' इत्यमरान्म
नोव्यथैव हविर्भुग्दावानलो यस्य स तथा तस्य मानसव्यथादावानलवलयितस्येत्यर्थः।
एतादृशस्य । अत एव । भवेति । संसाररूप इत्यर्थः । स्वार्थ एव मयट् । दुराया
सस्य दुष्ट आयासो यस्य स तथा तस्येत्यर्थः। दुरित्युपसर्गस्तु सुखव्याप्ये सुरतायासे
सुखफलके सत्कर्मायासे चानादरवारणायैवेति ध्येयम् । श्रमं भ्रमणखेदम् । मुष्ण
न्त्यपहरन्तीत्यन्वयः । लुप्तोपमारूपकयमकादयोऽलंकाराः ] ॥ ८१ ॥
 किंच श्रीशंकरजिह्वाग्रलक्षणे रैङ्गे नृत्यन्त्या गिरां देव्याः शारदायाः किमङ्घ्यो
श्रधरणयोः कणतोः शब्दं कुर्वतोर्मञ्जीरयोनूपुरयोरुर्जितसिञ्जितान्युछसत्वनितानि
किंवा नितम्बालम्बिन्याः कट्याः पश्चाद्भागमालम्बिन्याः काञ्च्या मेखलाया रवा
शब्दाः किंवा वल्गतोरितस्ततश्चलतोः करकमलकङ्कणयोझैणत्कारा इति शङ्कां श्रीमत
शंकरस्य कवेः समीचीना युक्तयो यासु ताः सुष्क्तयोऽङ्करयान्तजनयन्तीत्यर्थः ॥८२॥
[ श्रीमतः षडुगैश्वर्यवतः । शंकरेति । श्रीशंकराचार्यमंज्ञककवीन्द्रवरस्येत्यर्थः ]
[वकल्पत्रयबजिं तु निरुक्तसृक्तिषु शक्तिलक्षणाव्यञ्जनाख्यशाब्दवृतित्रयमृलकध्वनित्र
यवैजात्यमेव]] [संदेहानुप्राणितोत्प्रेक्षाविशेषादिरेवालंकारः । तदुक्तम् ।

'पङ्कजं वा सुवांशुर्वेत्यस्माकं तु न निर्णय:’ इति ।
धूमस्तोमं तमः शङ्गे कोकीविरहशुष्मणाम्' इति च ] ॥ ८२ ॥


 वर्षारम्भे विनृम्भमाणानां जलमुचां मेघानां गम्भीरघोष उपमा यस्य स पुनश्च
वात्यया वायुसमुदायेन तूर्णमत्यन्तं शीघ्र वा विघूर्णतां समुद्रपयसां कलोलानां बृहत्त
रङ्गाणां दपॉपहो गर्वनाशकः पुनश्चोन्मीलन्तीनां विकसन्तीनां मालतीनां परिमलाहं
ताया विमर्दोत्थजनमनोहरगन्धस्याहंभावस्य निहन्ता नाशक: पुनश्च निरातङ्को निर्भयः
शंकरयोगिदेशिकस्य गिरां गुम्फो ग्रन्थनं समुजूम्भते समुलपति ॥ ८३ ॥ [ वर्षेति ।


१ स ग घ क्षेत्रे।