पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


दूरोत्सारितदुष्टपांसुपटलीढुनतियोऽनीतयो
वाता देशिकवाङमयाः शुभगुणग्रामालया मालयाः ।
मुष्णन्ति श्रममुछसत्परिमलश्रीमेदुरा मे दुरा
यासस्याऽऽधिहविर्भुजो भवमये धीप्रान्तरे प्रान्तरे ॥ ८१ ॥




स्तैराकुलो व्याप्तस्तस्मिन्नित्यर्थः। प्रस्कन्ददित्यादि । प्रस्कन्दति मकर्षेण क्षरति मकर
न्दवृन्दं पुष्परसानिकुरम्बं येभ्यस्तानेि तथैतादृशानि यानि कुसुमानि पुष्पाणि तेषां
याः स्रजो मालास्ताभिर्या तोरणप्रक्रिया मार्गशोभाजनकपुष्पवितानलम्बमानगुच्छविशे
षरचना तामित्यर्थः]'तोरणेोऽस्त्री बहिद्वरम्' इत्यमरालाक्षणिकमेव प्रकृते तोरणपदम् ।
लुप्तोपमारूपकादयोऽलंकाराः] ॥ ८० ॥
 किंच दूरमुत्सारिता दुष्टानां पांसुपटलीतुल्या दुनतयो दुष्टनया यैस्तेऽनीतयो न
विद्यन्त ईतयोऽतिवृष्टयादिरूपा बाधा येभ्यस्ते शुभगुणाः प्रसादादयस्तलक्षणानां शै
त्यादिशुभगुणानां ग्रामस्यालयभूता माया लक्ष्म्याश्चाऽऽलयभूता उलसत्परिमलश्रिया च
मेदुराः स्निग्धादेशिकवाङ्मया वाता भवमये संसारमये पान्तरे विपिने कथंभूते धीप्रान्तरे
बुद्धिलक्षणानि प्रान्तराणि कोटराणि बुद्धिलक्षणो दूरः शून्यो मागों वा यस्मिस्तत्राऽऽ
विर्मनः पीडा प्रत्याशा वा तलक्षणाद्धविर्भुजो दावामेहंतोयों मे मम दुरायासस्तस्य
श्रमं मष्णन्त्यपनयन्तीत्यर्थः ।

‘मान्तरं विपिने दूरशून्यमार्गे च कोटरे ।
आधिः पुमांश्चित्तपडिापत्याशाबन्धकेषु च'


 इति मेदिनी ॥ ८१ ॥ [ दूरेति । दूरमुत्सारिता दुष्टपांसुपटलीरूपा निन्द्यधू
लिसंघातात्मका दुनतयो भेदवादिकल्पितासन्याययुक्तयो यैस्ते तथा । पक्षे दूरो
त्सारिता दुष्टपांसुपटल्य इव दुनीतयो यैस्ते तथेत्यर्थः । अत एव । अनीतय
इतिच्छेदः । न विद्यत ईतिरतिवृष्टयादिरूपा यैस्ते तथेत्यर्थः । पक्षेऽप्युत्पादहरत्वा
देवमेव बोध्यम् । एतादृशाः । यतः । शुभेति । शुभाः परमरम्या ये गुणाः
शीतमन्दसुगन्वादिलक्षणाः पवनसद्धर्माः शास्त्रे लोके च प्रसिद्धा एव तेषां ये ग्रामा
समुदायास्तेषामालया

गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालया


 इत्यमराष्ट्रहा एवेत्यर्थः । पक्षे शुभाः सुमङ्गला ये गुणाः प्रसादादयो धर्मास्ते
षामालया इवेत्यर्थः । अत एव मालयाः शोभाश्रया इति पक्षद्वयेऽपि । अत एव ।
उछसदिति । उलसन्ती विकसमाना या परिमलश्रीर्नानाविधकुसुमसंपर्कसंजातलो
कोत्तरसुगन्ध लक्ष्मीस्तया मेदुरा मांसलाः पुष्टा इति यावत् । पक्षे उलसत्परिमल इव
मनोहरा श्रीः शोभा तया मेदुरा इत्यर्थः । “ सान्द्रलिग्धस्तु मेदुरः' इत्यमरः ।