पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


अमुना क्रतवः प्रसाधिताः
क्रतुवित्रंशकरः स शंकरः ॥
इयमेव भिदाऽनयोर्जित
स्मरयोः सर्वविदोबुधेड्ययोः ॥ ६२ ॥
कलयाऽपि तुलानुकारिणं
कलयामो न वयं जगत्रये ॥
विदुषां स्वसमो यदि स्वयं
भविता नेति वदन्ति तत्र के ॥ ६३ ॥
द्युवनान्त इवामरदुमा
अमरदुष्विव पुष्पसंचयाः ।
भ्रमरा इव पुष्पसंचये
ष्वतिसंख्याः किल शंकरे गुणाः ॥ ६४ ॥




 अमुना शंकराचार्यमूर्तिना शंकरेण वैदिकपथस्थापनेन ऋतवो यज्ञाः प्रकर्षेण सा
धिताः कलासनिलयः शंकरो दक्षयज्ञध्वंसकरत्वेन क्रतुविभ्रंशकरो यज्ञनाशकर इत
यमेवानयोर्भदाऽयमेव भेदोऽन्यत्तु सर्वे समानमित्येवकारव्यावत्र्यप्रदर्शनायाऽऽह ।
जितकामयोः सर्वविदोः सर्वज्ञयोर्बुधैः पण्डितर्देवैश्च स्तुत्ययोरित्यर्थः । वियोगिनी
वृत्तम् ॥ ६२ ॥ [ ऋतवः 'सप्ततन्तुर्मखः क्रतुः' इत्यमराद्यज्ञाः। प्रसाविता वेदप्रामा
ण्यमतिपादनद्वारा समर्थिता इत्यर्थः । रूपकविशेषोऽलंकारः ] ॥ ६२ ॥
 जगत्रये ये विद्वांसस्तेषां मध्ये कलयाऽपि तुलां सादृश्यमनुकरोतीति तुलानुकारी
तथाभूतं वयं न कलयामो न चिन्तयामो न मन्यामह इति वा ।

रामरावणयोर्युद्धं रामरावणयोरिव'


 इति स्वयमेव स्वसदृश इति चेत्तत्राऽऽह । यदि स्वयं स्वसमः स्यात्तर्हि तत्र
नेति के वदन्ति न केऽपीत्यर्थः ।
 'उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ' । अनन्वयालंकारः ॥ ६३ ॥ [ अनन्वयोऽ
लकारः । तदुक्तम् ।

‘उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादै तदनन्वये' इति ] ॥ ६३ ॥


 स्वर्गवनमध्ये यथा देवदुमा अमरदुपु देववृक्षेषु यथा पुष्पसंचयाः पुष्पसंचयेषु यथा
भ्रमरा एते सर्वे संख्यामतिक्रान्तास्तथा शंकरे गुणाः संख्यारहिताः केिलेोत प्रसिद्धम् ।