पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
११३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै
स्रातुं लोकान्भवदवशिस्वातापपापच्यमानान् ॥
मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती
शम्भोर्मुर्तिश्चरति भुवने शंकराचार्यरूपा ॥ ६० ॥
उचण्डाहितवावदूककुहनापाण्डित्यवैतण्डिकं
जाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे ॥
कातर्य हृदि भूयसाऽकृत पदं वैभाषिकादेः कथा
चातुर्य कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥ ६१ ॥




पश्यन्तो जनाः सुषमं सुन्दरमपि कामं मन्मथं तृणीकुर्वन्ति । कामविजयिशंभ्ववतार
भूतशंकरैशारीरस्यातिसुदरस्यान्तःसंदर्शनेन तृणवदतिक्षुद्रं कुर्वन्तीत्यर्थः ॥ ५९ ॥
[ असाविति । तत्र हेतुः । यदित्याद्युत्तरार्धेन । सुमतयो मुमुक्षवः । काव्यलिङ्ग
दिरलंकारः ] ॥ ५९ ॥
 किंचाज्ञानान्तर्गद्दनेऽज्ञानलक्षणकाननमध्ये पतितान्भवः संसार एव दवो दावामि
स्तस्य शिखानां पुत्रस्त्रीधनादिवियोगरूपाणां तापेन पापच्यमानन्भृशं दंदह्यमानाना
त्मविद्योपदेशैस्रातुं मौनं त्यक्त्वा वटवृक्षस्य मूलान्निष्पतन्त्यवतरन्ती शंकराचार्यरूपा
शंभोर्मूर्तिर्भवने विचरतीति योजना । मन्दाक्रान्ता वृत्तम् ॥ ६० ॥ [ अज्ञानमेवा
न्तर्गइनं ‘गहनं काननं वनम्' इत्यमररादभ्यन्तरारण्यम् । भवः संसार एव दवो
‘द्वदावौ वनानलौ' इति मेदिन्याः काननवह्निः । आविक्याभेदरूपकमलंकार:]॥६०॥
 किंच देशिकशेखरे श्रीशंकर उचण्डानामतिकोपनानामहितानां वावदूकानां जल्पन
शीलानां कुरुनाऽतत्व आचारभेदस्य संभावना । ‘कुहना लोभान्मिथ्येयार्पथकल्पना'
इत्यमरः । तस्यास्तया वा यत्पाण्डित्यं तद्वितण्डा स्वपक्षस्थापनहींना विजिगीषुकथा त
स्यां भवं वैतण्डिकं यथा स्यात्तथा पदसेविनां संतापचिन्ताविनाशके जाते सति वैभा
षिकादेर्हदि कातर्ये भूयसा बाहुल्येन पदं स्थानमकृत । तथा कलुषान्तःकरणस्य वैशे
षिकादेः कथाचातुर्ये लयमगात् । आदिपदं सौत्रान्तिकयोगाचार्थमाध्यमिकजैनचार्वा
कानाह । द्वितीयं तत्सांख्यमीमांसकपातञ्जलनैयायिकादीनाह । शार्दूलविक्रीडितं
वृत्तम् ॥ ६१ ॥


खा. 'यिशंक'। २ स्र. ग. ‘रस्या'। ३ क. ख. 'हने प'। ४ ख. नानात्म'। । १५